Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 21
________________ २.३ ] चम्पेय्यनागचरियं २- भूरिदत्तचरियं । ' पुनापरं यदा होमि भूरिदत्तो महिद्धिको विरूपक्खेन महारञ्जा देवलोकमगञ छ (छ) हं ॥१॥ तत्थ पस्सित्वाहं देवे एकन्तं सुखसमप्पिते तं मग्गं गमनत्याय सीलब्वतं समादयि ॥२॥ सरीरकिच्चं कत्वान भृत्वा यापनमत्तकं चतुरो अङगे अधिट्ठाय सेमि वम्मिकमुद्धनि ॥३॥ छविया चम्मेन मंसेन नहारु अट्टिके हि वा यस्स एतेन करणीयं दिनं येव हरातु सो ॥४॥ संसितो अकतना आलम्पानो ममग्गहि पेलाय पक्खिपेत्वान कीलेति मं तहिं तहिं ॥५॥ पेलाय पक्खिपन्तेपि सम्मद्दन्तेपि पाणिना आल (म्बने ) म्पानेन न कुप्पामि सीलखण्डभया मम || ६ || सकजीवितपरिच्चागो तिणतो लहुको मम सीलवीटिक्कमो मय्हं पठवी उप्पत्तना विय ॥७॥ निरन्तरं जातिसतं चजेय्यं मम जीवितं नेव सीलं पभिन्देय्यां चतुदीपान हेतु पि ॥८॥ अपि चाहं सीलरक्खाय सीलपारमिपूरिया न करोमि चित्ते अत्तं पक्खिपन्तम्पि पेलके ति ॥ ९ ॥ ३- चम्पेय्यनागचरियं । पुनापरं यदा होमि चम्पेय्यको महिद्धिको तदापि धम्मिको आसि (सिं) सीलब्बतसमप्पितो ॥१॥ तदापि मं धम्मचारि उपवुट्ठ उपोसथं अहिकुण्डिको गहेत्वान राजदारम्हि कील. ति ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १५ १ Cf. Bhūridatta - Jataka, Jataka, Vol. VI, 157-219. Snake charmer's basket where the snakes are kept. * Cf. Campeyya Jātaka, Jātaka, Vol. IV, pp. 454-468. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42