Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 28
________________ ततियो परिच्छेदो नेक्खम्म पारमिता १-युधञ्जय-चरियं'। यदा अहं अमितयसो राजपुत्तो युधञ्जयो उस्सावबिन्दुं सुरियातपे पतितं दिस्वान संविजि ॥१॥ तञ्जे वाधिपतिकत्वा संवेगमनुब्रूहयिं माता पितु च वन्दित्वा पब्बज्जमनयाचहं ॥२॥ याचन्ति मं पञ्जलिका सनेगमा सरट्टका अज्जेव पुत्त पटिपज्ज इद्धं फीतं महामहिं ॥३॥ सराजके सहोरोधे सनेगमे सर?के करुणं परिदेवन्ते अनपेक्खो हि पब्बजि ॥४॥ केवलं पठविरज्जं जातिपरिजनं यसं चजमानो न चिन्तेसिं बोधियायेव कारणा ॥५।। माता पिता न मे देस्सा न पि देस्सं महायसं सब्बञ्जतम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ।।६।। २-सोमनस्स-चरियं । पुनापरं यदा होमि इन्दपछे पुरुत्तमे कामितो दयितो पुत्तो सोमनस्सोति विस्सुतो ॥१॥ १Cf. Yuvanjaya Jataka, Jataka, Vol. IV, II9-123. २ Cf. Somanassa Jataka, Jataka, Vol. IV, 444-454. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42