Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 29
________________ ३.२ ] सोमनस्स-चरियं [२३ सीलवा गुणसम्पन्नो कल्याणपटिभानवा वुड्ढापचायि हिरिमा सग्डहेसु च कोविदो ॥२॥ तस्स रो पतिकरो आसि कुहक-तापसो आरामं मालावच्छञ्च रोपित्वान सो जीवति ॥३॥ तमहं दिस्वान कुहकं थुसरासि व अतण्डुलं दुमं अन्तो च सुसिरं कलिं व असारकं ॥४॥ नत्थिमस्स सतं धम्मो सामञापगतो अयं हिरिसुक्कधम्मजहितो जीवितवुत्तिकारणा ॥५॥ कुपितो अहोसि पच्चन्तो अटवीहि परन्तिहि तं निसेधेतुं गच्छन्तो अनुसासि पिता ममं ॥६॥ मा पमज्जि तुवं तात जटिलं उग्गतापनं यदिच्छकं पवत्तेहि सब्बकामददोहि सो ॥७॥ तमहं गन्त्वानुपट्टानं इदं वचनमब्रवि कच्चि ते गहपति कुसलं, किंवा ते आहरिय्यतु ।।८।। तेन सो कुपितो आसि कुहको माननिस्सितो धातापेमि तुवं अज्ज रट्ठा पब्बाजयामि वा ॥९॥ निसेधयित्वा पच्चन्तं राजा कुहकमब्रवि कच्चि ते भन्ते खमनीयं सम्मानो ते पवत्तितो तस्स आचिक्खति पापो कुमारो यथा नासितो ॥१०॥ तस्स तं वचनं सुत्वा आनापेसि महीपति सीसं तत्थेव छिन्दित्वा कत्वान चतुखण्डिकं रथिया रथियं दस्सेथ सा गति जटिलहीलिता ॥११॥ तत्थऽकारुणिका गन्त्वा चण्डालुद्दा अकारणा मातुअडके निसिन्नस्स आकढित्वा नयन्ति मं ॥१२॥ तेसाहं एवमवचं-बन्धतं गाल्हबन्धनं रञ्जो दस्सेथ मं खिप्पं राजकिरियानि अस्थि मे ॥१३॥ ते मं रञो दस्सयिंस पापस्स पापसेविनो दिस्वान तं सज्ञापेसि ममञ्च वसमानयिं ॥१४॥ सो मं तत्थ खमापेसि महारज्जं अदासि मे सोहं तमं दालयेत्वा पब्बजि अनगारियं ॥१५॥ न मे देस्सं महारज्जं कामभोगो न देस्सियो सब्बञ्जतम्पियं मय्हं तस्मा रज्जं परिच्चजिन्ति ॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42