Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३० ]
चरियापिटकं
एवं चिन्तेसहं तत्थ सह जातीहि पीलि.तो केन नु खो उपायेन जाती दुक्खा पमोचये ॥३॥ विचिन्तयित्वा धम्मत्थं सच्चं अद्दस पस्सयं सच्चे ठत्वा पमोचेसि जातीनं तं अतिक्खयं ।।४।। अनुस्सरित्वा सद्धम्मं परमत्थं विचिन्तयं आकासिं सच्चकिरियं यं लोके धुवसस्सतं ।।५।। यतो सरामि अत्तानं यतो पत्तोस्मि विञ्जतं नाभिजानामि सञ्चिच्च एकम्पाणं विहिसितं एतेन सच्चवज्जेन पज्जुन्नो अभिवस्सतु॥६॥ अभित्थनय पज्जुन्न निधि काकस्स नासय काकं सोकाय रुन्धेहि मच्छे सोका पमोचय ।।७।। सह कते सच्चवरे पज्जुन्नो चभिगज्जिय थलं निन्नञ्च पूरेन्तो खणेन अभिवस्सथ ।।८।। एव रूपं सच्चवरं कत्वा विरियमुत्तमं वस्सापेसि महामेघं सच्चतेजबलस्सितो सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥९॥
५-कणहदीपायन-चरियं । पुनापरं यदा होमि कण्हदीपायनो इसि परो पचासवस्सानि अनभिरतो वरि अहं ॥१॥ न कोचि एतं जानाति अनभिरतिमनं मम अहम्पि कस्सचिनाचिक्खि अरति मे रतिमानसे ॥२॥ सब्रह्मचारी मण्डब्यो सहायो मे महा इसि पुब्बकम्मसमायुत्तो सूलमारोपणं लभि ॥३॥ तमहं उपट्ठहित्वान आरोग्यमनुपापयि आपुच्छित्वान आगञ्छि यं मय्हं सकमस्समं ॥४॥ सहायो ब्राह्मणो मय्हं भरियमादाय पुत्तकं तयो जना समागन्त्वा आगच्छु पाहुनागतं ॥५॥
Cf. Kanpadipayuna-Jataka, Jataka, Vol. IV, 27-37.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42