Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 16
________________ [ १.६ १० ] चरियापिटकं इदमच्छरियं दिस्वा अब्भुतं लोमहंसनं साधुकारं पवत्तेसि मद्दी सब्बङगसोभना ॥३६॥ अच्छेरं तवलोकस्मि अब्भुतं लोमहंसनं वेस्सन्तरस्स तेजेन सयमेव ओणता दुमा ॥३७॥ सडिखर्पिसु पथं यक्खा अनुकम्पाय दारके निक्खन्तदिवसेनेव चेतरद्वमुपागम् ॥३८॥ सट्ठि राजसहस्सानि तदावसन्ति मातुला सब्बे पञ्जलिका हुत्वा रोदमाना उपागम ॥३९।। तत्थ वत्तेत्वा सल्लापं चेतेहि चेतपुत्तेहि ते ततो निक्खमित्वान वकं अगम पब्बतं ॥४०॥ आमन्तयित्वा देविन्दो विस्सुकम्म महिद्धिकं अस्सम सुकटं रम्मं पण्णसालं सुमापय ॥४१॥ सक्कस्स वचनं सुत्वा विस्सुकम्मो महिद्धिको अस्सम सुकट रम्म पण्णसालं सुमापयि ॥४२॥ अज्झोगाहेत्वा पवन अप्पसदं निराकुलं चतुरो जना मयं तत्थ वसाम पब्बतन्तरे ॥४३।। अहञ्च मद्दी देवी च जालिकण्हाजिना चुभो अञमञ्ज सोकनुदा वसाम अस्समे तदा ॥४४॥ दारके अनुरक्खन्तो असुझो होमि अस्समे मद्दी फलं आहरति पोसेति सा तयो जने ॥४५।। पवने वसमानस्स अद्धिको मं उपागमि आयाचि पुत्तके महं जालिकण्हाजिने चुभो ॥४६॥ याचकमुपगतं दिस्वा हासो मे उपपज्जथ उभो पुत्ते गहेत्वान अदासि ब्राह्मणे तदा ।।४७।। सके पुत्ते चजन्तस्स याचके ब्राह्मणे यदा तदापि पठवी कम्पि सिनेरुवनवटसका ॥४८॥ पुनदेव सक्को ओरुय्ह हुत्वा ब्राह्मणसन्निभो आयाचि मं मद्दिदेविं सीलवति पतिब्बतं ॥४९।। महिं हत्थे गहेत्वान उदकञ्जलिं पूर (रि) य पसन्नमनसङकप्पो तस्स महिं अदासऽहं ॥५०॥ मद्दिया दीयमानाय गगने देवा पमोदिता तदापि पठवी कम्मि सिनेरुवनवटंसका ॥५१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42