Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१६ ]
चरियापिटकं
[ २.४
यं सोवण्णं चिन्तयति नीलपीतं व लोहितं तस्स चित्तानुवत्तन्तो होमि चिन्तितसन्निभो ॥३॥ थलं करेय्यं उदकं उदकम्पि थलं करे यदि हं तस्स पकुप्पेयं खणेन छारिक करे ।।४।। यदि चित्तवसी हेस्सं परिहायिस्सामि सीलतो सीलेन परिहीनस्स उत्तमत्थो न सिज्झति ॥५॥ कामं भिज्जतु यं कायो इधेव विकिरीयतु नेव सील पभिन्देय्यं विकिरन्ते भुसं विया ति ॥६॥
४-चूलबोधिचरियं'।
पुनापरं यदा होमि चूलबोधि सुसीलवा भवं दिस्वान भयतो नेक्खम्म अभिनिक्खमि ॥१॥ यामे दुतियिका आसि ब्राह्मणी कनकसन्निभा सा विवठे अनपेक्खा नेक्खम्म अभिनिक्खमि ॥२॥ निरालया छिन्नभन्दू अनपेक्खाकुले गणे चरन्ता गामनिगमं बाराणसिमुपागम ॥३॥ तत्थ वसाम निपका असंसट्टा कुले गणे निराकुले अप्पसद्दे राजुय्याने वसामुभो ॥४॥ उय्यानदस्सनं गत्वा राजा अद्दस ब्राह्मणिं उपगम्म ममं पुच्छि तुय्हेसा कस्स भरियाति ॥५।। एवं वुत्ते अहं तस्स इदं वचनमब्रवि न मय्हं भरिया एसा सहधम्मा एकसासनी ॥६।। तस्सा सारत्ताधिगतो गाहापेत्वान चेतके निप्पील.यन्तो बलसा अन्तेपूरं पवेसयि ।।७।। ओदपत्तिकिया मय्हं सहजा एकसासनी आकढित्वा न (नि) यन्तिया कोपो मे उपपज्जथ ॥८॥ सह कोपे समुप्पन्ने सीलब्बतमनुस्सरि तत्थेव कोपं निग्गण्हिं नादासि वुड्ढितुं (वड्ढतु) परि ॥९॥
१ Cf. Cullabodhi-Jataka, Jataka, Vol, IV, 22-27.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42