Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 11
________________ 8.10] ६- निमिराजचरियं । पुनापरं यदा होमि मिथिलायं ? पुरूत्तमे निमि नाम महाराजा पण्डितो कुसलत्धिको || १ || तदाहं मापयित्वान चतुसालं चतुमुखं तत्थ दानं पवत्तेसिं मिग-पक्खि - नरादीनं ॥२॥ अच्छादनञ्च सयनञ्च अन्नपानञ्च भोजनं अब्भोच्छिन्नं करित्वान महादानं पवत्तयि ॥३॥ यथापि सेवको सामि धनहेतुमुपागतो कायेन वाचा मनसा आराधनीयमेसति ||४|| तथैवाहं सम्बभवे परियेस्सामि बोधिजं दानेन सत्ते तप्पेत्वा इच्छामि बोधिमुत्तमन्ति ॥ ५॥ चन्द्रकुमारचरि 9- चन्दकुमारचरियं' । पुनापरं यदा होमि एकराजस्स अत्रजो नगरे पुप्फवतिया कुमारो चन्दसन्हयो ॥१॥ तदाहं यजना मुत्तो निक्खन्तो यञ्ञवाटको (पाततो, वाटतो) संवेगं जनयित्वान महादानं पवत्तयि ॥२॥ ४ नाहं पिवामि खादामि न पि भुञ्जामि भोजनं दक्खिय्यं अदत्वान अपि छप्पञ्चरत्तियो ॥३॥ यथापि वाणिजो नाम कत्वान भण्डसञ्चयं यत्थ लाभो महा होति तत्थाहरति ( तत्थनं हरति ) भण्डकं ||४|| तत्येव सकमुत्तापि परे दिनं महफ्फलं तस्मा परस्स दातब्बं सतभागो भविस्सति ॥५॥ * Cf. Nimi Jataka, Vol. VI. 95-129. १ २ Capital of the Videhas. Shree Sudharmaswami Gyanbhandar-Umara, Surat [५ Cf. Khandahala Jataka, Jāraka, Vol. VI, 129-155. Another name of Benares (Jätaka, Vol. IV, p. 119). www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42