SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स || चरियापिटकं पठमो परिच्छेदो दान पारमिता १-अकित्ति-चरियं' । कप्पे च सत-सहस्से चतुरो च असङखेय्ये एत्थ न्तरे यं चरितं सब्बं तं बोधिपाचनं ॥ १ ॥ अतीतकप्पे चरितं उपयित्वा भवाभवे इमम्हि कप्पे चरितं पवक्खिस्सं सुणोहि मे ॥२॥ यदा आहं (अहं) ब्रहार सुने विविनकानने अज्झोगाहेत्वा विहरामि अकत्तिनाम तापसो || ३ || तदा मं तपतेजेन सन्तत्तो तिदिवाधिभू धारेन्तो ब्राह्मणवण्णं भिक्खाय मं उपागमि ॥४॥ पवणा आभटं पण्णं अतेलञ्च अलोणिकं मम द्वारे ठितं दिस्वा सकटाहेन आकिरिं ॥ ५ ॥ तस्स दत्वान' हं पण्णं निक्कुज्जित्वान भाजनं पुनेसनं जहित्वान पाविसि पण्णसालकं ॥६॥ दुतियम्पि ततियम्पि उपगञ्छि ममन्तिकं अकम्पितो अनोलग्गो एवमेवमदा' सह ( एवमेव अदास' हं ) ॥७॥ + * Cf. Akitti-Jātaka, Jātaka, Vol. IV, 236-42. २ इन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy