Book Title: Chariya Pitakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 20
________________ १४ दुतियो परिच्छेदो सीलपारमिता १ - सीलवनागचरियं । यदा अहोसिं पवने कुञ्जरो मातृपोसको न तदा अत्थि महिया गुणेन मम सादिसो ॥१॥ पवने दिस्वा वनचरो रञ्ञो मं पटिवेदयि तवनुच्छवो महाराज गजो वसति कानने ॥२॥ न तस्स परिक्खायत्थो न पि आलककासुया समागहिते सोण्डाय सयमेव इवेहिति ॥३॥ तस्स तं वचनं सुत्वा राजापि तुट्ठमानसो पेसेसि हत्थिदमकं छेकाचरियं सुसिक्खितं ॥४॥ गन्त्वान सो हत्थिदमको अदस्स पदुमस्सरे भिसमूलं (मूलालं) उद्धरन्तं यापनत्थाय मातुया ||५|| विञ्ञाय मे सीलगुणं लक्खणं उपधारयि एहि पुत्ताति वत्वान मम सोण्डाय अग्गहि ||६|| यम् तदा पाकतिकं सरीरानुगतं बलं अज्जनागसहस्सानं बलेन समसादिसं यदि हं तेस पकुप्पेय्यं उपेतं गहणाय मं पटिबलो भवे तेसं याव रज्जम्पि मानुसं ॥८॥ ॥७॥ अपि चाहं सीलरक्खाय सीलपारमिपूरिया न करोमि चित्ते अञ्ज्ञत्थत्तं पक्खिपन्तं ममालके ॥९॥ यदि ते मं तत्थ कोट्ठेय्युं फरसूहि तोमरेहि च नेव तेस पकुप्पेय्यं सीलखण्डभया ममाति ॥१०॥ ' Cf. Silavanāga Jātaka, Jātaka, Vol. I, pp. 319-322. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42