SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Paper mss. in Thirusaha Bhandar. 1. वादस्थल [ by प्रद्युम्नसूरि ]. 16 leaves. Beg:-स्याद्वादामृतसंसिक्ताः कदाग्रहविषापहाः । वंदे जैनेश्वरीवा(वी)चः परास्तसुमनःशुचः॥१॥ Refutes the contest that प्रतिमाs, installed by श्वेतांबर यतिs in उदयनविहार at आशापल्ली are not to be worshipped. End:-औष्ट्रिकमतकालकूटकुंभो भुवनांतकनिमित(त)मत्र योभूत् । उपपत्तिपरंपराप्रहारैः सोयमभांजि सभासदां समक्षं । आसीचर्वितवादिगर्वगरिमा श्रीदेवसूरिप्रभु स्तत्पादाब्जमधुव्रतः समजनि श्रीमन्महेन्द्रः प्रभुः । शिष्यस्तस्य पितुः प्रबोधविधये सिद्धांतसिंधोः सुधा मुद्धृत्या सवकि(स्खलि)तं विचारमचिरात् प्रद्युम्नसूरिय॑धात् ॥ 2. प्रबोधोदयवादस्थल [by जिनपति]. Subject seems as above. Beg:-यस्यांतःसभमायतांसलभुजास्तन्वश्वतस्रः समं __ भांति स्म द्युततांतिकांतिलहरीलोमत्रिलोकश्रियः। शंके वल्गदुदप्रविग्रहभवोपग्राहिकर्मद्विषा मास्यूताविति भी(जिगी)षया भगवता पायात् स वीरो जिनः ॥१॥ Subject:-आशापल्ली उदयनविहारमूर्तिनां वंदनानहत्वं केचिद्वदंति यतिप्रतिष्ठितत्वात् इति मतनिरासः। End:-उद्धृत्य श्रुतवारिधेर्निरवधेः प्राक् सूरिवृन्दारकै. न्य(न्य)स्ताशस्यरहस्यसंहतिसुधासबंथकुंडेश्वि(वि)यं । तामेतां प्रसमान उद्धततमोरूपो निरूप्यैषको निष्कण्ठः कठिनेतराद्भुतनि(गि)रा चक्रेण चक्रि(के) बुधाः ॥ पूज्यश्रीजिनवल्लभप्रभुपदाध्यारोहरोहद्यशः सूरिश्रीजिनदत्तदत्तपदवीराजीविनीभाखता(तः)। शिष्यः श्रीजिनचन्द्रसूरिसुगुरोः वि(रोर्वि)द्यासरखानिति व्यध्वध्वंसविधेळधाजिनपतिः सूरिः प्रबोधोदयम् ॥ 3. सूक्तरनावलीवृत्ति मूल & टीका both by क्षमाकल्याण. Composed in मगसिराबाद. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy