SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ५१७ रजोहरणदण्डकादि। ओघ० १२५। द्रव्येन्द्रियस्य | व्यव० २३५ अ। ग्रहणम्। ओघ० १४७। द्वितीयो भेदः। भग० ८७। प्रज्ञा० २३। खड्गस्थानीयाया वस्त्रादिभिरुपष्टम्भः। स्था० ३३२ अवष्टम्भम्। ओघ. बाह्यनिर्वत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद् १५४। उपगृह्णातीति उपग्रहः-भक्तादिः। ओघ० १८३। गलसमूहा-त्मिकाऽभ्यन्तरानिवृत्तिस्तस्याः उवग्गहितो-उवउज्जति उवग्गहितो। निशी० १११ आ। शक्तिविशेषः। जीवा० १६। हस्त्यश्वरथासनमञ्चकादि। | उवग्गहिय- औपग्रहिकम्। ओघ. २१७ उपधिः। उत्त. आचा० १०० औपग्रहिकम्। उत्त० ३५८१ उवगरणपडिया-उपकरणप्रतिज्ञा-उपकरणार्थिनः समाग- | उवग्गहोवही-औत्पत्तिकं कारणमपेक्ष्य संजमोपकरण च्छेयुः। आचा० ३८४१ इति गृह्यते। निशी. १७९ । उपग्रहोपधिःउवगरणसंजमे-उपकरणसंयमः उपधेर्दवितीयो भेदः। उपग्रहोपधिः यः कारणे आपन्ने महामूल्यवस्त्रादिपरिहारः, संयमार्थं गृह्यते सः। ओघ० २०८१ पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा। स्था० २३३) | उवग्गाहियं-औपग्रहिकं, सामुदानिकम्। उत्त० १०८। उवगरयं (वरए)-अपवरकम्। आव०६६६| उवग्गे-उपाग्रे प्राप्ते। (महाप्र०) उवगसित्ताणं-उपसंश्लिष्य, समीपमागत्य। सूत्र. १०७ उवग्घाय-उपोद्घातः-उपोद्घननं-व्याख्येयस्य सूत्रस्य उवगहिओ-उपगृहीतः-उपकृतः। आव० ७६८1 उपग्र- व्याख्यानविधिसमीपीकरणम्। अनुयो० २५८।। हितः। आव० ७९३। उवग्घायनिज्जुत्तिअणुगमे-उपोदघननं-व्याख्येयस्य उवगा-उपगाः-प्राप्ताः। प्रज्ञा०७० उपगच्छन्ति-तदेक- सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य चित्ततया तत्परायणो वर्तन्ते। जीवा० २६०। तद्विषया वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उवगारग्ग-उपकाराग्रं-यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य । उपोद्घातनिर्युक्त्यनुगमः। अनुयो० २५८1 उपोद् च प्रतिपादनाद्पकारे वर्तते तद। आचा० ३१८ घातनिर्युक्त्यनुगमः, निर्युक्त्यनुगमभेदः। आचा० ३। उवगारियलेणाइ-औपकारिकलयनानि-प्रासादादिपीठक- | उवघाइयणिस्सिया- उपघातनिःसृता ल्पानि। भग०६१७ चौरस्त्वमित्याद्यभ्या-ख्यानम्। प्रज्ञा० २५६। उवगारिया- राजधानीस्वामिसत्कप्रासादावतंसकादीन् । उवघाइयाआरोवणा-सार्द्धदिनद्वयस्य पक्षस्य उपकरोति-उपष्टभ्नातीति उपकारिका-राजधानी- चोपघातनेन लघनां मासादीनां प्राचीनप्रायश्चित्ते स्वामि-सत्कप्रासादावतंसकादीनां पीठिका। जीवा. आरोपणा उपघातिका-रोपणा। सम० ४७ २२२पीठिका। राज०८१ उवघात-उपघातो-पीडा व्यापादनं वा। निशी. १३७ आ। उवगिण्हह- उपगृह्णीत-उपष्टम्भं कुरुत। भग० २१९। अशुद्धता। स्था० ३२०। सत्त्वघातादिः। सूत्रस्य द्वात्रिंउवगूहिअ-उपगृहितं-परिष्वक्तम्। सम्प्राप्तकामस्य शद्दोषे द्वितीयः। अनुयो० २६१। बाधा। ओघ० १३७ षष्ठो भेदः। दशवै. १९४| उवघातनिस्सिते-उपघाते-प्राणिवधे निश्रितं-आश्रितं उपउवगो-अन्यगच्छीयः साधुः। बृह. २१० अ। खुड्डा घातनिश्रितं, दशमं मृषा। स्था० ४८९। कुमारो वा। निशी० ८८ अ। उवघाय-उपघातः-प्रतिसेवणादि। ओघ. २२५। सर्वतो उवग्गं-उपाग्रं-समीपभूतम्। आव०४०७) घातनम्। प्रश्न. १३७। संयमात्मप्रवचनबाधात्मकः। उवग्गछाया- छायाभेदः। सूर्य ९५१ उत्त. ५१८ पिण्डादेरकल्पनीयताकरणं, चरणस्य वा उवग्गह-उपग्रहः-शिष्याणामेव ज्ञानादिष् शबली-करणं, आधाकर्मत्वादिर्भिदुष्टता। स्था० १५९। सीदकाम्पष्टंभ-करणम्। व्यव० १७२ अ। उपष्टम्भः। | उवघायजणयं-उपघातजनक-सत्त्वोपघातजनकम्। सूत्रपिण्ड० २७। उप-गृह्णातीति उपग्रहः। ओघ २०७४ दोषविशेषः। आव० ३७५ शिष्याणां भक्तश्रुतादिदा-नेनोपष्टम्भनम्। प्रश्न० १२६॥ | उवघायणामे- यदुदयात् स्वशरीरावयवैरेव शरीरान्तः अनाचार्याणामन्यगणसत्कानां दिग्बन्धं कृत्वा धरणम्। | परिवर्द्धमानैः मुनि दीपरत्नसागरजी रचित [204] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy