Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
युक्त्यनुशासनं ।
पंथाः समवतिष्ठते न ज्ञानमात्रादिरिति स एवाप्रतिनिधिः सिद्धः ।
ततस्तत्रैव भक्ति प्रार्थयमानः समन्तभद्रस्वामी न प्रेक्षापूर्वकारितां परित्यजतीति प्रतिपत्तव्यम् । स्थेयाज्जातजयध्वजाप्रतिनिधिः प्रभूतभूरिप्रभुः,
प्रध्वस्ता खिलदुर्नयद्विपदिभः सन्नीतिसामर्थ्यतः । सन्मार्गस्त्रिविधः कुमार्गमथनोऽर्हन्वीरनाथः श्रिये शश्वत्संस्तुतिगोचरोऽनघधियां श्रीसत्यवाक्याधिपः | १ | श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षक्षणः
साक्षात्स्वामिसमन्तभद्गुरुभिस्तत्त्वं समीक्ष्याखिलम् । प्रोक्तं युक्तयनुशासनं विजयिभिः स्याद्वादमार्गानुगैविद्यानंद बुधैरलंकृतमिदं श्रीसत्यवाकयाधिपैः ||२|| इति ' श्रीमद्विद्यानंद्याचार्यकृतो' युक्तयनुशासनालङ्कारः समाप्तः ।
Jain Education International
aap...
क
समाप्तोऽयं ग्रंथः
ge 66 30 i
goa0.50 or a &
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 195 196 197 198