Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 197
________________ युक्त्यनुशासनं । पंथाः समवतिष्ठते न ज्ञानमात्रादिरिति स एवाप्रतिनिधिः सिद्धः । ततस्तत्रैव भक्ति प्रार्थयमानः समन्तभद्रस्वामी न प्रेक्षापूर्वकारितां परित्यजतीति प्रतिपत्तव्यम् । स्थेयाज्जातजयध्वजाप्रतिनिधिः प्रभूतभूरिप्रभुः, प्रध्वस्ता खिलदुर्नयद्विपदिभः सन्नीतिसामर्थ्यतः । सन्मार्गस्त्रिविधः कुमार्गमथनोऽर्हन्वीरनाथः श्रिये शश्वत्संस्तुतिगोचरोऽनघधियां श्रीसत्यवाक्याधिपः | १ | श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षक्षणः साक्षात्स्वामिसमन्तभद्गुरुभिस्तत्त्वं समीक्ष्याखिलम् । प्रोक्तं युक्तयनुशासनं विजयिभिः स्याद्वादमार्गानुगैविद्यानंद बुधैरलंकृतमिदं श्रीसत्यवाकयाधिपैः ||२|| इति ' श्रीमद्विद्यानंद्याचार्यकृतो' युक्तयनुशासनालङ्कारः समाप्तः । Jain Education International aap... क समाप्तोऽयं ग्रंथः ge 66 30 i goa0.50 or a & For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198