Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
वयं ह्येतत् समीचीनतया जानीमो यद् गुरूणां कृपादृष्ट्यैव विशदावदाता बुद्धिनिर्मलं ज्ञानं च लभ्यते । ये च गुरुभगवत्सु समर्पितहृदया तेषु गुरुकृपामृतधारा विनाऽऽयासेनैव वर्षति । ततश्च ज्ञानाभ्यासोऽपि तेषां निर्विघ्नतया वर्धते । एतत् सर्वं स्वीयनिर्मलबुद्धया स्वयमेव जानानेन नूतनमुनिश्रीअमृतविजयेन तीव्रक्षयोपशमप्रबलपुरुषार्थयोर्बलेन गुरुकृपामृतपानेन च स्तोके नैव कालेन ज्ञानाभ्यासे शोभना प्रगतिः कृता । प्रारम्भे आवश्यकसूत्राणां ततश्च संस्कृतव्याकरणादिशास्त्राणां चाऽध्ययनं कृतम् । मरुधरदेशीयविशुद्धजल-वायुप्रभावेण तस्य स्वास्थ्यमपि समीचीनं सञ्जातं, यच्च दीक्षाग्रहणपूर्वं किञ्चित् प्रतिकूलमासीत् ।
चतुर्मास्यनन्तरं कार्तिकृष्णद्वितीयादिने मुनिश्रीअमृतविजयस्योपस्थापना विहिता । तदवसरे बोटादतः समागता देशाईलक्ष्मीचन्द्र 'हेमचन्द्र-नरोत्तमदासप्रमुखाः सर्वेऽपि स्वजनाः स्वीयमुनिवरस्य संयमस्थैर्याभ्यासलीनता-चित्तप्रसादादिकं च निरीक्ष्याऽतिवेलमानन्दमधिजग्मुः ।
ततो गुरुभगवन्तो विहृत्य सादडीग्रामं प्राप्ताः । तत्र मुनिश्रीनन्दनविजयस्याऽपि आगमनं सञ्जातम् (यः पूर्वं अमृतलालस्य मित्रं नरोत्तम आसीत् ) । बहोरने हसः पश्चात् स्वस्य प्राक्तनस्य प्रगाढमित्रस्य मिलनेन द्वयोरपि परमो हर्षोऽभूत् । सरसं स्वस्वदीक्षादिव्यतिकरं वर्णयतोस्तयोर्द्वयोः कियान् कालो व्यतीतस्तदपि न ज्ञातम् । तौ द्वावपि परस्परस्य नैपुण्यं धैर्य कार्यसाफल्यं च प्रशशंसतुः। नूनं द्वयोः समवयस्कवयस्ययोर्मित्रयोः कीद्क् सारूप्यम् ! द्वावपि गुप्तरीत्या गृहान्निर्गत्य मनोदाइँण प्रबलपुरुषार्थं स्फोरयित्वा संयम स्वीचक्रतुः ।
स्वमित्र-लवजी-इत्यस्य दीक्षा शासनसम्राजा विक्रमीयरस-दर्शन-ग्रह-शशाङ्क-(१९६६) मितसंवत्सरे बोटादग्रामे चतुर्मास्यां ये पञ्च सुहृदः प्रतिबुद्धाः
विविध हैम रचना समुच्चय
234

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332