Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
११. अध्यात्मसार-आत्मानुभवाधिकार का
श्लोक ३८ : ४५ निन्द्यो न कोऽपि लोके,
पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाढ्या,
धार्यो रागो गुणलवेऽपि ॥१॥ (आर्यावृत्तम्) આઠ શ્લોકોનો પદ્યાનુવાદ
(प्रति 1) નિન્દ ના આતમા કોઈ આ જગવિષે,
ભવસ્થિતિ ભાવવી પાપીને પણ વિષે, જેહ ગુણવત્ત તેને સદા પૂજવા,
राग धरवो मोडीय गु ४वा. ॥१॥
निश्चित्यागमत्त्वं,
तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं,
यतितव्यं योगिना नित्यम् ॥२॥ अध्यात्मसार-आत्मानुभवाधिकार
289

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332