Book Title: Vividh Haim Rachna Samucchay
Author(s): Hemchandrasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 274
________________ विचारयन्ति स्म, यदेतादृक्समुन्नत-स्थले एवंविधानेकप्रासादानां निर्माण तथा चैतादृशमहाकायप्रतिमानामिहानयने च का शक्तिः निमित्तभूता जाता भविष्यति तन्नास्मदीयप्रज्ञायां किञ्चित् प्रतिभाति तथापि एतत्तु सुनिश्चितमेव यत् केनाऽप्यत्र दिव्यप्रभावेण निमित्ततया भवितव्यमेव । नहि तं विनैतत् कथमपि शक्यम् । यतो नासीत्तदाद्यतनीययान्त्रिकसाधनसद्भावः । तथाप्यैतज्जातं तन्महाश्चर्यकारकम् । अत्र च यात्रार्थमागता आबालवृद्धयुवानो विधायास्य तीर्थस्य स्पर्शनां कृत्वा च दर्शनपूजनं तत्तत्परमाहलादकभव्यप्रभूततर जिनबिम्बानाभवन्त्यवश्य-मानन्दसुधासागरनिमज्जिताः । ___अपरञ्च अत्रस्थितोपाश्रय-ज्ञानशाला-धर्मशाला-भोजन शालादीनां रचनापि विस्मयकारिण्येव । पूज्य शासनसम्राजः कतिकृत्वः वार्ताप्रसंगे कदम्बगिरितीर्थे चातुर्मासी स्थितीकरणाय मनोभावं प्रदर्शितवन्तः । किन्तु तथाविधभवितव्यतावशात् तेषां स विचारा नैव कार्यरूपेण परिणतः । किन्तु तं कृतार्थीकर्तुकाम एव तेषामनन्यपादपद्मसेविसिद्धान्तवाचस्पतिन्यायविशारदपूज्याचार्यश्रीमद्विजयउदयसूरीश्वराः तत्र चातुर्मासीमकुर्वन्। श्रीकदम्बगिरितीर्थसमीपवर्तिचोक-मोरचुपणा-भण्डारीयाजेसरप्रभृतिग्राम वासिनो जनाः प्रमुदितमानसास्तत्रागत्य भूरिभक्त्या व्याख्यानश्रवण-सामायिक प्रतिक्रमण-पौषधादिचातुर्मासिकाराधनां विहितवन्तः । चातुर्मास्यनन्तरं पञ्चमङ्गलमहाश्रुतस्कन्धादिश्रुतोपचाररूपोपधानतपा सः आराधनाऽपि तेषां पूज्यपादसूरीश्वराणां पुण्यनिश्रायां प्रारब्धा । तथाविध परमशान्त-पवित्र-प्रसन्नवातावरणे आराधकैः कृता खलु साऽऽराधना परमतोष करी चिरकालसंस्मरणीया च जाता । तस्य मालारोपणमहोत्सवप्रसङ्गे वयं भावनगरतो विहृत्य पूज्याचार्यश्रीविजयमेरुप्रभसूरीश्वराअस्मद् गुरुवर्यैः सह तत्र समागताः। ते हि नो दिवसा रम्याः 257

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332