SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ सादडीनगरे चातुर्मास करणार्थं सम्मतम् । कदाग्रहस्तद्विषये न कश्चिद्, वेविद्यतेऽस्माकमतो भवद्भिः । यथा रुचिः सूरिमहोदयस्य, पत्रं तदेतादृशवृत्तपूर्णं, भवेत्तथा कार्यमपेक्ष्य सारम् ॥ १८४ ॥ ( युग्मम् ) श्रीसादडीसंघवरोपरिष्टात् । आचार्यवर्योपरि चाऽन्यपत्रं, प्राहैषुरिभ्यप्रवरा उदाराः ॥१८५॥ प्रपठ्य पत्रं च तदीयमीदृक्, वसन्ततिलका श्रीसादडीनामपुरस्य संघ: । संमिल्य सूरीश्वरपादपार्श्व मगात्तदानीं गुरुभक्तिपूर्णः ॥ १८६॥ वर्षर्तुवासार्थकमस्मदीय पुरेऽन्वमानि भवतां गुरूणाम् । अहम्मदावादपुरोत्तमेभ्यै रतोऽत्र वासाय कृपा विधेया ॥ १८७॥ ४३५ आचार्यवर्य इति सादडिवासिनां तां, संप्रार्थनां सरलभावयुतां निशम्य । ज्ञात्वा च राजनगरीयधनीश्वराणां, वर्षर्तुवासविषयाऽनुमतिं तथैव ॥ १८८ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy