SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६० उपादिक्रेोषः ॥ सर्वधातुभ्यः ष्टृन् ॥ १५९ ॥ वस्त्रम् | अस्त्रम् | छत्रम् ॥ १५९ ॥ । ॥ भ्रजिगमिनमिह निविश्यशां वृद्धिश्च ॥ १६० ॥ भ्राष्टुः । गान्त्रम् । नान्यम् । हान्त्रम् । येष्टुम् | आष्टुम् ॥ दिवेर्युच्च ॥ १६१ ॥ द्यौत्रम् ॥ १६१ ॥ १६० ॥ Acharya Shri Kailassagarsuri Gyanmandir उषिखनिभ्यां कित् ॥ १६२ || उष्टः । खात्रम् ॥ सिविमुच्योष्टेरू च ॥ १६३ ॥ सूत्रम् | मूत्रम् ॥ १६२ ॥ १६३ ॥ ( १५६ ) वस्त प्राच्छाद्यत इति वस्चम् । अस्यति क्षिपतीति, अस्थम् । छादयति धर्मादिकमपवारयतीति छचमिति प्रसिद्धम् । इस्मन्त्रनितिसूत्रेण स्वादेशः । पतति यो गच्छति येन वा तत्पत्त्रम् । वाहनं वा । राजतेऽसौ राष्ट्रः राष्ट्र राज्यं देशो बा । जातिविशेषो वा । अभ्येपि । गच्छत्यनया सा गन्त्री । महच्छकटं वा । पिबत्यनेन तत् पात्रम् । पाति रक्षतीति पाच: सज्जनो वा । दशति यया सा दंष्ट्रा दन्तो वा । इत्यादि ॥ ( १६० ) भृञ्जति यचेति भ्राष्ट्रः । अम्बरीषो वा । गच्छति येन सद्गान्त्रम् । शकटं वा । नमति येन तन्नान्त्रम् । स्तोत्रं वा । हन्यते तत् हान्त्रम् । मश्णं वा । विशन्ति यचेति बेष्ट्रम् । लोको वा । अश्नुते व्याप्नोतीति आष्टम् । आकाशो या ॥ I ( १६१ ) बृद्धिरित्यनुवर्तते । दीव्यति द्योतते प्रकाशते तद् यौत्रम् ॥ ( १६२ ) ओषति दहत्युष्ट्र: । पशुजातिभेदो वा । खन्यते तत् खाचम् । खनित्रम् | जलाधारविशेषो वा । जनसनखनामित्यात्वम् ॥ For Private And Personal Use Only ( १६३ ) सीयति येन यदर्थं बध्नाति तत् सूत्रम् । तन्तुः । शास्त्रैकदेशो वा । मुध्यते यत्तत् मुत्रम प्रस्रावो वा ॥
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy