SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ४॥ १५६ मिथुने मनिः ॥१५२॥ सुशर्मा । सुधी ॥१५२॥ सातिभ्यां मनिन्मनिणौ १५३॥ साम । प्रात्मा ॥१५॥ हनिमशिभ्यां सिकन् ॥१५॥ हंसिका । मक्षिका ॥१५॥ कोररन् ॥ १५५ ॥ कवरः ॥ १५५॥ गिर उडच ॥ १५६ ॥ गरुडः ॥ १५६ ॥ इन्द: कमिन्नलोपश्च ।। १५७ ॥ इदम् ॥ १५७॥ कायतेर्डि मिः ॥ १५८ ॥ किम् ॥ १५८ ॥ - ( १५२) यत्रोपसर्गों धातुक्रियया सम्बदुस्तन् मिथुनम् । तस्मिन् सत्युक्तेभ्यो वक्ष्यमाणेभ्यश्च धातुभ्यो मनिः प्रत्ययः स्यान्नतु मनिन् । स्वरभेदार्थो नियमः । सुष्टु शृणातीति सुशमी । राजविशेषो वा । सुधरतीति सुधी । इत्यादि ॥ (१५३ ) स्यति कर्माणि समापयतीति सामवेदभेदी वा । अतति निरन्तरं कर्मफलानि प्राप्नोति व्याप्नोति वा स आत्मा । आत्मने हितमात्मनोनम् ॥ ( १५४ ) हन्तीति हंसिका । हंसस्त्री वा। मशति शब्दयतीति रोषं करोति धा सा मक्षिका । प्रसिद्धा । आतिर्वा । (१५५ ) कौत्युपदिशतीति कबरः । पाटको का। केशविन्यासः कबरो । अन्यत्र कबरा कन्या पाठिकेत्यर्थः ॥ (१५६ ) गिरति निगलतीति गरुडः । पक्षिभेदो वा ॥ ( १५० ) इन्दति परमेश्वर्य हेतुर्भवतीति, इदम् । प्रत्यविषयबोधकः सर्वनामसंज्ञको वा॥ (१५८ ) कार्यात शब्दयतीति किम् । प्रश्नाव्यर्थे वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy