SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा-13 तीवा रसानुभवाधिक्यात्, चंडोत्कटा वक्तुमशक्या, गाढा बहुलस्थितिका. पुनः कीदृशा वेदना? घोरा भयदा, यस्यां श्रुतायामपि शरीरं कंपते. पुनः कीदृशा? अतिदुस्सहाऽत्यंतं दुरध्यासा, दुःखे॥७१७॥ नानुभूयते, अत एव महाभया. पुनः कीदृशा वेदना? भीमा या श्रयमाणापि भयप्रदा. एकार्थिकापाश्चैते शब्दा वेदनाधिक्यसूचकाः. ॥७३॥ ॥ मुलम् ॥-जारिसा माणुसे लोए । ताया दीसंति वेयणा ॥ इत्तोणतगुणिया। नरएसु दुः। क्खवेयणा ॥ ७४ ॥ व्याख्या-हे तात! मनुष्यलोके यादृश्यः शीतोष्णादिका वेदना दृश्यंते, इत| स्तच्छीतोष्णवेदनाभ्यो नरकेषु दुःखवेदना अनंतगुणा वर्तते. ॥ ७४॥ ॥मूलम् ॥-सवभवेसु असाया। वेयणा वेइया मए ॥ निमिसंतरमित्तंमि । जं साया नत्थि वेयणा ॥ ७५॥ व्याख्या-हे पितः ! मया वेदना सर्वभवेषु स्थावरत्रसभवेष्वसाता वेदिता, शीतोष्णक्षुत्पिपासादिकाऽनुभूता. हे पितः! निमेषांतरमात्रमपि यत्सातावेदना सुखानुभवनं नास्ति, तदा दीक्षायां किं दुःखं ? कथमहं भवद्भिः सुखोचित इत्युक्तः? मया तु सर्वत्र भवे दुःखमेवानुभूतं. ॥७५॥ %%Exter-5104545 ॥७१७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy