SearchBrowseAboutContactDonate
Page Preview
Page 1339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३२७ । हरिहरक्षेत्र न. हरिहरयोः प्रिय नेत्वम् । गङ्गागण्डकी-सङ्गमा लिकदेशस्थ पाटलिप लादुत्तरवां दिशि स्थिते नोर्थभेदे । हरीतको स्वो हरि पीतवर्ण फल द्वारा दूता प्राप्ना दूण-त । संज्ञायां कन् गौ• डीप । सुनामख्याते वृक्ष तस्याः फलम् अण तस्य लुप । हरीतको फले स्ती.। कदाचित् कुपिता माता नोदरस्था हरीतकी' ति वैद्यकम् । हरेणु स्ती ह एन । रेणुकानामगन्धद्रव्ये, कुलस्ति याञ्च । (मटर) _सतीले पु• | स्वार्थे कन् तत्र व । हत्त, त्रि. हृ-तृच । हरण कारिणि चौरे, सूर्ये च पु. । हम्यै न ह यत् मुट् च । धनिनां ग्टहभेदे 'रम्य' हम्य तल मिति प्रबोधचन्द्रोदयः । हा लमे अक० गतौ सकः वा. पर० सेट् । हर्य ते अहोस् । हय्य क्ष पु • हरि पिङ्गलमक्ष यस्य घच समाः । सिंह, कुवेरे च । हय्य व पु • हरिवर्णोऽश्वोऽस्य । इन्द्र । हर्ष पु० हृप्र-धञ् । उखे, इष्टाधिगमजन्यानन्द । हर्षण पु • हर्ष यति अभीष्टदानात् हृष-णिच् ल्यु । विष्कम्भादिमध्ये चतुर्द शे योग । हर्षकारके लि• । हष- ल्युट । हर्षे न० । हर्षमाण पु. हृष ताच्छीले चानश् । श्राद्धदेवभेदे हृष्टचित्त लि. हर्षिगो ती हृष णिच णिनि डीप् । विजयायाम् । हर्ष कारक लि. हर्षित वि० हर्षोजातोऽस्य इनच् । जातानन्द । हल विलेखे वा० पर• सक० सेट् ज्वलादि । हलति अहालीत् । हल न हल्यते कष्यतेऽनेन हल-घज र्थे क । लाङ्गले । हलद्दो स्ती हल-शत हलन्न झाष वा मपि दायति शोध त दै-क गौ. ___ डीप । हरिद्रायाम् ।। हलधर प• हल धरति आयुधले न -अच | बलरासे । कृषक लि. 'उन्मूलिता हलधरेण पदावधातैरि' त्यु भटः । इलभूति स्वी० हलेन हलसाध्या भूतिः पित्तौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy