________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूर्णिपर्याया:
इत्यादिका भावना कार्या । दुट्टाई दुदाता सिंसवादि शिंशपा । 'रयणहरणं दंडिय' वृत्तां, 'सविटं वा लाउयं' सवृन्तं तुम्बकं । 'सइढीयरो' भागिनेय: महागिरेः । 'कांसंबाहा' कोसंबदेसं । 'साहहि वि सि;' कथितम् । 'अंबा दमिला ' देशविशेषा: । 'ओयविया' साधिता:। 'रहागुजाणे' रथयात्राया । वादिसा उज्जेगी । 'पूश्या' कंदोइया । भं' भजिऊण । 'पोरप्पमाण' अंगुष्ठपर्वणि अङ्गुलिकायां दत्तायां यत्स्यात् । 'उंडया' मलग्रन्थयः । अणायचज्जाए-अज्ञातचर्यया । 'जलहर पलंबणे' ति, दोभावा । बाहिरनिसेज्जाए' ति, उपविशन् पादपुज्छने इ । 'अवसव्वाइ' ति. अपसव्यादि वामावर्तादीत्यर्थः । 'मुंजपिच्च' मित्येकं पदम् । अंचियं-पूजितम् 'आउग्गहाउ परेण' यत् हस्तेन न प्राध्यते । वलवा-वेसरी ‘अड्ढोकतीए' गृहीतमुक्तन्यायेन । सिज्झिलिया-गुरुभगिनी। पभायवरिसे प्रभाते वर्षे वर्षाविरमे । संजोगमवेक्खइ मुखौष्ठादिम् । 'आउस्सद्ध सब्बाउ-वीसइभाग सहियं' ति । सर्वायुषार्विशतितमभागेन सहितम् । 'पाणाइणामलस्स'त्ति, पाणं । 'तंतुम्गय' अभिनववस्त्रम् । 'गोमिया' आरक्षका: ।नो पलिंधइ परिहइ । 'ओचूला' अवधूला: । 'कायाणि' मणिप्रभारलतडागजलरक्तानि 'द्रते वा कार' काचे । 'दुगुल्लाउ अभंतरहिते' इति, पूर्वोक्तात् वृक्षविशेषात् प्रधानपट्टसूत्रे इत्यर्थः। 'कोयवोवस्खोओ' वक्खा रूढा । पारसासंज्ञा: कम्बला: । 'वघाइणं चित्तगचम्म' एकार्थे । भाष्ये 'आहारमंतभूस' त्ति, अन्तर्भूषा इत्यर्थः । 'भली-घरकहणं' यथा विष्णुभल्लिना हतः तादृशं च तीर्थमस्ति सोमनाथे । 'कूरचारगो' नाम राया संवठंतमि उच्चाले । संवटे-नवावासे । 'कप्पुवरि' कम्बलोपरि । 'वारवारगेण' वेलया वारया। 'चड्डगा' कमढगा। 'ओमेण' क्षुल्लकेन । 'तया विसाइणा' त्वचा। 'उद्दित्तगादि' पलीवणाइ । 'पडालीए' पत्राडीए।
For Private And Personal Use Only