SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६८ जैन सिद्धान्त दीपिका विणेपणबलेन मंकर'व्यतिकर रहितेन प्रतिनियतार्थवाचकशनासो निधानं वा निक्षेप उच्यते । अप्रस्तुतार्थाऽपाकरणं प्रस्तुताऽर्थव्याकरणं चास्य फलम् । ५. नाम-म्यापना-द्रव्य-भावा: । यावन्नो हि वस्नुविन्यासक्रमास्तावन्त एव निक्षेपाव्यासतः । ममासतश्चत्वारस्तु अवायं कार्याः । तथा चजत्थ य ज जाणेज्जा, निक्वेवं निक्खिये निरवसस । जन्य वि न जाणेज्जा, चउक्कगं निक्लिवे नत्य ।। १. सर्वेषां युगपत्प्राप्तिः सङ्करः । २. परस्परविषयगमनं व्यतिकरः । ३. अव्युत्पन्नस्य कृते दयार्थमेव, पूर्णव्युत्पन्नांशव्युत्पन्नयोश्च मंशया नयोः संशयापनोदनार्थ, तयोरेव विपर्यस्यतोः प्रस्तुतार्थावधारणार्थ पनिक्षेपः क्रियते।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy