Book Title: Jain Lekh Sangraha Part 1
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar
View full book text
________________
( २३४) शेखर नख श्रेणीषु विम्योदयात् । प्रायैकादशभिर्गुणं दशराती शक्रस्य शुम्मदृशांकस्य स्योद्गुण कारको न यदि वा स्वच्छात्मनां सङ्गमः ॥२॥..क्त-- नासत्करीलोप शोभितः। सुशेखर -- लो मूढेि रूढों महीभृतां ॥३॥ अभि बिभ्रचिं कासां सावित्री चतुराननः हरिवर्मा वभूधात्र भूविभुवनाधिकः ॥४॥ सकल लोक विलोचन पंकज स्फुरदनं बुद बाल दिवाकरः। रिपु बधूवदनेन्दु हृत द्युतिः समुदपादि विदग्ध नृपस्ततः ॥५॥ स्वाचाय या रुधिर बचनेर्वासुदेवाभिधाने बोघं नीतो दिनकर करैन्नीर जन्मा करो व। पूर्व जैनं निजमिव यशो कारयदस्तिकुण्या रम्यं हयं गुरु हिम गिरेः शृङ्ग शृङ्गार हारि ॥६॥ दानेन तुलित बलिना तुलादि दानस्य येन देवाय । भागद्वयं व्यतीर्यत भागश्चाचार्य वर्याय ॥७॥ तस्मादभूच्छुद्ध सस्तो ममटाख्यो महीपतिः । समुद्र बिजयी श्लाघ्य तरवारिः सदूर्मिकः ॥८॥ तस्माद समः समजनि समस्त जन जनित लोचनानंदः। धवलो बसुधा व्यापी चंद्रादिव चन्द्रिका निकरः ॥॥ अंतवाधार्ट घटाभिः प्रकटामिव मद मेदपाठे भटानां जन्ये राजन्य जन्ये जनयति जनताजं रणं मुज राजे। श्रीमाणे प्रणष्टे हरिण इव भिया गूजरेशे धिनष्ट तत्सैन्यानां शरण्यो हरिरिव शरणेयः सुरणा बभूव ॥१०॥ श्री मट्टला राज भूभुजि अजै जत्य भंगां भुवं दंडैभण्डन शौंड चंड सु अटै स्तस्याभिभून विभुः। यो दैत्यंरिव तारक प्रभूतिमिः श्री मान्महेद्रं पुरा सेनानोरिव नीति पौरुष परो नैषोत्परां नितिं ॥११॥ यं मूलादुद मूलयद्वगुरु बलः श्री मल राजो नपो दो धो धरणो बराह नृपतिं यह वपिः पादपं । आयातं भुविकां दिशी कमभिको यस्तं शरण्यो दधो दंष्ट्रायानिव रूढ मूढ महिमा कोलो मही मण्डलं ॥१२॥ इत्यं पृथ्वी भर्तृभिर्नाथ मानः सा - . - सुस्थितैरास्थितोयः । पायो नाथो वा विपक्षात्स्वपक्षां रक्षा कांक्ष रक्षणे बटु कक्षाः ॥१३॥ दिवाकरस्वेव करैः कठोरैः करालिता भर कदम्पकस्य। अशि श्रियं ताप हृतोरुतापं यमुन्नतं पादप वज्ज नौधा ॥ १४॥ धनुर्द्धर शिरोमणे रमल धर्ममभ्यस्यतो जगाम जलधेर्गुणो गुहरमध्य पारंपरं। समोयुर्राप सन्मुखाः सुमुख मार्गणानां गणाः सतां चरितमद्भुतं सकलमेव

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341