Book Title: Jain Lekh Sangraha Part 1
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar
View full book text
________________
( २६१ ) चंदुक नामा उत्पन्नः सिल्लुकोपि एतस्य। कोट इति तस्य तनयः अस्यापि श्री भिल्लुको जातः ॥ ५॥श्री भिल्लुकस्य तनयः श्री कक्कः गुरु गुणः गर्वितः । अस्यापि कक्क नामा दुर्लभ देव्यामुत्पन्नः ॥ ६ ॥ ईषद्विकाश हसितं मधुर क्षणितं प्रलोकितं सौम्यं । नमनं यस्य न दीनं रासः स्थयः स्थिरा मैत्री ॥ ७॥नो जल्पितं न हसितं न कृतं न प्रलोकितं न संभतम् । न स्थितं न परिभातं येन जने कार्य परिहीनं ॥८॥ सुस्था दुःस्था द्विपदा अधमा तथा उत्तमा अपि सौख्येन । जनन्येव येन धृता नित्यं निज मण्डले सर्वे ॥६॥ उपरोध राग मत्सर लोमैरपि न्याय वर्जितं येन न कृतो द्वयोर्विशेषः व्यवहारे कदापि मनागपि ॥ १०॥ द्विजवर दत्तानुज्ञं येन जनं रक्तवा सकलपि । निर्मत्सरेण जनितं दुष्टानामपि दण्डनिष्टपनम् ॥ ११ ॥ धन ऋद्व समूदानामपि पौराणां निज करस्याभ्यर्थितम । लक्ष शतं च सदृशस्वेन तथा येन दृष्टानि ॥ १२ ॥ नव यौवन रूप प्रसाधितेन शृङ्गार गुणज्ञ कक्क केण जनवचनीयमलज्जं येन जने नेह संचरितम् ॥ १३ ॥ बालानां गुरुस्तरुणानां तथा सखा गत वयसां तनय इव । प्रिय सुचरितैर्नित्यं येन जनः पालितः सर्वः ॥ १४ ॥ येन नमता सदा सन्मानं गुणस्तुतिं कुर्वता। जल्पता च ललितं दत्तं प्रणयिभ्यो धननिवहः ॥ १५ ॥ मरुमाडवल्लस्त्र मणी परि अका अज्जगुर्जरेषु । जनितो येन जनानां सच्चरित गुणैरनुरागः ॥ १६ ॥ गृहीत्वा गोधनानि गिरी जाला कुलाः पल्लयः । जनिता येन विषमें वदनाण कमण्डले प्रकटम ॥ १७॥ नीलोत्पल द लगन्धा रम्यमाकन्द मधुप वृन्दैः । वेरा पर्णछन्ना एषा भूमिः कृतायेन ॥ १८ ॥ वर्ष शतेषु च नवसु अष्टादश सम ग्रलेषु चैत्रे नक्षत्र यिधु भस्थे बुधवारे धबलि द्वितीयायाम् ॥ १६ ॥ श्री कक्ककेन हह महाजन विप्र प्रकृति बणिज बहुलम् । रोहिन्स कूप ग्रामे निवेशितं कोर्ति वृद्ध ॥२०॥ मण्डोवरे एको द्वितोयो रोहिन्स कूप ग्रामे । येन यशस इव पुजावेतौ स्तंभी समुत्तब्धौ ॥ २१ ॥ तेन श्री ककुकेन जिनस्य देवस्य दुरित निर्दलनम्। कारितमचलमिदं भवनं भक्तया शुभ जनकम् ॥ २२ ॥ अपितमेतद्धवन सिद्धस्य धनेश्वरस्य गच्छे। सह शांत जम्बु आम्रक पनि नाटक प्रमुख गोष्टयै ॥ २३ ॥ श्लोध्य जन्म कुले कलंक रहितं रूपं नवं यौवनं । सौभाग्यं गुण भावनं शुचिमनः क्षान्तिर्यशो नम्रता ॥ २४ ॥

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341