Book Title: Jain Lekh Sangraha Part 1
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar
View full book text
________________
( २५५ )
स्वरण युगडी मर्द्दन व्याजतो यः । कुर्वन्पीडा मति बलतया मोचयामास कारागाराष्ट्र भूमी पतिमपि तथा कृष्णदेवा भिधानं ॥ १८ ॥ श्रीकर्यो जलद भ्रमं दधुरहो सैन्येस्य सेवारसा यातर्तुप्रतिमे समुज्ज्वल पटा वासा मराल श्रियं । कंपं वायु वशेन केतु निबहाः शस्यानुकारं च ते सङ्गीतानि च कोकिलारव तुलां चिशे तु तापं द्विपः ॥ १९ ॥ श्रीमांस्तस्याजनि नर पति बधवो जिंदुराजो यः संडेरेऽर्क इव तिमिर वैरि वृंद विभेद । यस्य ज्योति: प्रकरमभितो विद्विषः कौशिकाभा द्रष्टुं शक्ता न हि गिरि गुहा मध्यमध्या श्रितास्तत् ॥ २० ॥ गच्छतीनां रिपु मृगदृशां भूषणानां प्रपाते वाप्पा सायेर्घनतति तुलां बिभ्रतीनामरण्ये । दूर्ध्वा भ्रांतिं मरकत मणि श्र ेणयो यत्प्रयाणे सांबूलीय भ्रममिव चिरं चक्रिरे पद्म रागाः ॥ २९ ॥ पृथ्वी पालयितुं पवित्र मतिमान् यः कषुकाणां करं मुंच प्रापयशांसि कुंद धवला न्यानंद हृद्याननः । पृथ्वी पाल इति ध्रुवं क्षिति पति स्तस्यांग जन्माभवत्प्रत्येक्षोरु निधिः स गूर्जर पतेः कर्णस्य सैन्या पहः ॥ २२ ॥ यत्सेना किल कामधेनु सदृशी कीर्त्ति स्रवंती पयः स्वच्छंदं सचराचरेपि भुवने शत्रू - स्तृणीकुर्वती । धर्मं वत्समिव स्वकीय मनघं वृद्धिं नयंती मुदा कस्यानंद करी बभूव न भुवोभीष्टं समातन्वती ॥ २३ ॥ श्री योजको भूपतिरस्य बंधु विवेक सौध प्रबल प्रतापः । श्वेतातपत्र ेण विराजमानः शक्त्याणहिल्लाख्य पुरेपि रेमे ॥ २४ ॥ त्यक्त्वा सोघमुदार केलि विपिनं क्रीडाचले दीर्घिकां पल्यंका श्रयणं करेणुषु मुदां स्थानं समंतादपि । यस्यारि क्षितिपाठ बाल ललनाः शैले वने निर्झरे स्थूल ग्रावशिरस्सु संस्मृति मगुः पूर्वोपभुक्त श्रियां ॥ २५ ॥ श्री आशा राज नामा समजनि वसुधा नायक स्तस्य बंधु : साहाय्यं माaarti भुवि यदसि कृतं वीक्ष्य सिद्धाधिराजः । तुष्टो धत्त े स्म कुंभं कनक मय महो यस्य गुप्यद्गुरुस्थ तं हर्तुं नैव शक्तः कलुषित हृदयः शेष भूपाल वारितः ॥ २६ ॥ उदय गिरि शिरः स्थं किं सहस्त्रांशु बिंबं वितत विशद की मूर्ध्नि र्किनु प्रतापः । उपरि सुभग वाया उद्गता मंजरी कि कनक कलश आभाद्यस्य गुप्यद्गुरु स्थः ॥ २० ॥ कनक रुचि शरीरः शैलसाराभिरामः फणि पति मयनीयस्यावतारः स विष्णोः । सलिल निधि सुताया मंदिरे स्कंध देशे दधववनि मुदारामग्रिमः पुण्य मूर्तिः ॥ २८ ॥ सत्रागार

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341