Book Title: Jain Lekh Sangraha Part 1
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar
View full book text
________________
( २७६ )
J (992 )
सं० १५१९ वर्षे अषाढ़ वदि शनौ भरतपुर ज्ञा० डीघोडीया सा जगसी सा० हर श्री पु० स० हापा स० घर्मा हापा घर्मा भा० खेहा पु० माहवा भा० गागी पु० नाथ चांदा युतेन श्री शांतिनाथ विंबं का० प्र० श्री चैत्र गच्छे भ० श्री गुणाकर सूरिभिः ।
( 993 )
--
सं० १५२६ वर्षे जेठ बदि १३ मंगल वारे उपकेश जातीय नाहर गोत्रे पेसा पु० रुल्हा श्री शांतिनाथ विंवं कारित प्र० श्री धर्मघोष गच्छे
भार्या जलदे खुकांवर अमरा श्री महेंद्र सूरिभिः ।
J (994)
सं• १५२६ वर्षे वैशाख वदि ५ दिने उप० ज्ञा० वालत्य गोत्रे सा० - दे पु० राउल पु० सुर जल सींहा - - मातृ पितृ पुन्यार्थं आत्म श्रेयसे श्री वास पूज्य विंवं करापि प्र० उप० गच्छे ककु० संताने प्र० श्री कक्क सूरिभिः ।
J(995)
सं० १५२७ वर्षे पोष वदि ४ गुरौ श्री माल ज्ञातीय श्रेष्ठि जोगा भार्या स्नू सुत हेमा हरजाभ्यां पितृमातृ निमित्त आत्म श्रेयोर्थं श्री अजितनाथ विंबं का० प्र० श्री महूकर गच्छे श्री धन प्रप्त सूरिभिः । मेलिपुर नगरे |
] (996 )
सं० १५२८ वर्षे अषाढ़ सुदि २ सोमे श्री उकेश वंशे संखवाल गोत्रे सा० मेढ़ा पुत्र सा० हेफकिन भ्रातृ उधरण चेला पु० पोमादि सहितेन श्री शांतिनाथ विंवं का० प्र० श्री खरतर श्री जिन चंद्र सूरिभिः ।

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341