________________
श्लथा यथा मम-
लोषक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना ॥
गाढं सक्ता सद्गुणग्लानिदाने
चन्द्रस्य श्रीर्दुर्जनस्येव जाता ॥ शत्रन्ताक्षरसंयोगः किञ्चित्कार्कश्यकारिभिः ॥ श्रन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥
यथा मम-
द्वितीयो विन्यासः ।
लज्जामज्जल्लोलतारान्तकान्ता
स्तिर्यनिर्यत् केतकी पत्र तीक्ष्णाः ॥
मनाश्चित् कस्य निर्यान्ति भूयः
यथा मम-
प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥ श्लथस्वभावान्माधुर्यं शालिन्याः परिवर्ज्यते ॥ रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तैः पादान्तैर्विराजति रथोद्धता ॥ कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥
अत्र चैत्रसमये निरन्तराः
प्रोषिताहृदय कीर्णपावकाः ॥
वान्ति कामुकमनोविमोहना
यथा कलशकस्य --
व्याललोल मलयाचलानिलाः ॥
विसगैस्तु पादान्तैर्निष्प्रभैव रथोद्धता ॥ प्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥
अञ्जलौ जलमधीरलोचना
लोचनप्रतिशरीरशारितम् ।
आत्तमात्तमपि कान्तमुक्षितुं
कातरा शफरशङ्किनी जहौ ॥ साकाराद्यैर्विसर्गान्तैः सर्वपादैः सविभ्रमा || स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥
व्यावलन्ति तरला जलधाराः पान्थसङ्गमधृतेः परिहारा: ॥
प्रान्तरत्नंनिभविद्युदुदाराः
प्रावृषः पृथुपयोधरहाराः
સૂર