Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १९ मृगापुत्रचरितवर्णनम्
८१९
विशेषा. कुम्भ्य = पात्राविशेषा, अनयोः कर्मधारय, तासु तथोक्तासु, लोहादिमयीपु पाकभाजन विशेषासु ज्वलति = देदीप्यमाने हुताशने देवमायाकृते वसौ च अशोsन्तवार पकपूर्व = पूर्वपक पूर्वभवेषु पकः ॥ ४९ ॥
अन्यच-
मूलम् - महादवग्गिं संकासे, मरुम्मिं वडवालुए ।
-
कलववालुयाए य, दडुपुच्चो असो ॥५०॥ छाया -- महादवाग्निसकाशे, मरौ पवालुके । वालुकाया च दग्धपूर्वोऽनन्तराः ||५० ॥ टीका--' महादवग्गि' इत्यादि ।
हे मातापितरौ ! अह महादवाग्निसकाशे = अतिवाहकत्वेन महादवाग्नितुल्ये मरौ=मरुम देशस्थितवालुकापुसदृश इत्यर्थ । इह तात्स्य्यात् तद्व्यपदेश हुआ (कुमी - कदुक्कु भीपु) लौहमय बडे २ कडाहों में तथा कुम्भि यो मे (हुआसणे जलतम्मि- हुताशने ज्जलति) अग्नि के प्रज्वलित होने पर (अणतसो - अनन्तगः) अनतवार (पक्कपुन्वो - पक्वपूर्व) पूर्वभवो मे जल चुका हू । पक चुका है ।
भावार्थ - - वर्तमान की वेदनाओ को कहकर हे माततात । आप मुझे क्यों भयभीत कर रहे है । पहिले भवो मे इस मेरे जीवने अनन्तवार कुम्मियों एवं कटुओं में जाज्वल्यमान अग्नि के होने पर पकनेकी अपार वेदनाओं का अनुभव किया है ॥ ४९ ॥
फिर भी - - 'महादवग्गि सकासे' इत्यादि ।
अन्वयार्थ हे माततात मे ( महादवग्गिसकासे - महादवाग्नि सकाशे) महादवाग्नि तुल्य तथा सम्प्रदेश स्थित वालुका के पुज के स कदुकुभीषु बोदानी भोटी भोटी उाधसोभा तथा ठुलीगा हुआसणे जलतम्मिहुताशने ज्वलति अग्निथी प्रति थाने अणतसो - अनन्तश' मनतवार पक्षपुत्रो-पक्कपूर्व पूर्ववभा जी शुभ्यो छु -- शेाध या छु
ભાવા --વમાનની વેદનાઓને બતાવીને હું માતાપિતા ! મને શા માટે ભયભીત કરી રહ્યા છે ? આગલા ભવેામા મારા આ જીવે અન તવાર 3 ભિચે! અને કડાઈમા ભડકે બળતા અગ્નિમા શેકાવાની અપાર વેદનાઓને અનુભવ કર્યો છે જા
छता प--" महादवगिसका से" त्याहि
मन्वयार्थ --हे मातापिता । भे महादवग्गितासे - महादवाग्निसकाशे भडा छ अग्नि तुत्य तथा भ३ प्रदेशमा रहेस रेतीना पुन्नी देवी वरखालुए-न