Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५६
उत्तराध्ययन सूत्रे
माम्प्रतिपचितः
एवम् अनेन मुकारेण आत्मानुशामः स सप्त सन् निर्माणमार्गम् उपेति=मामीनि । तानापेक्षा वर्तमाननिर्देश ॥०॥ स कीदृशः सन् किं करोतीत्याह-
तत
।
मूलम् -- अरइरेइसहे पहीणमथवे, विरंए आर्यहिए पहाणंत्र । परमहंएहि चिंर्ड, छिन्नसोए अमेमे अर्चिणे ॥२१॥ छाया -- अरतिरतिसह महीणसस्ता, पिरत आत्महित माना परमार्थपढेषु तिष्ठति, दिन्नशोक अमम यक्विन ॥ २९ ॥ टीका - - ' अरउरइसरे' अरविरतिसह = अरति. =सयमनिपया, रति =असयमविषया, ते सहते - ताभ्या नायते स तथा सयमे रतिमान असयमेऽरतिमानित्यर्थ तथा प्रहीण सस्तत्र - महीण =पक्षीण. =सस्तनो परिचय यम्य स तथा त्यक्तसङ्ग इत्यर्थं सस्तव णाम सदा एकसे रहा करते है-प्रासा, निंदा म पक्षपात की गध भी वहा नही रहती है । अतः अन तू मुनि है तो तेरे भी ऐसा ही बनना चाहिये। ऐसा बनेगा तभी जोकर निर्वाणमार्ग की प्राप्ति हो सकेगी ॥२०॥ फिर वे समुद्रपालमुनि कैसे होते हुए क्या किया सो कहते है'अरइरइस हे' इत्यादि ।
,
अन्वयार्थ – (अरइरइसहे- अरतिरतिसह ) उन समुद्रपाल मुनिराज को कभी भी सयम मे अरति एव असयम मे रति भाव नही हुआअर्थात् वे इस प्रकार के भाव से बाधित नहीं हुए-न भावों को उन्हों ने किया । (पहीणसथवे - प्रहीणसस्तव ) माता पिता आदि के साथका परिचय पूर्वसस्तव तथा श्वशुर आदि का सवध पश्चात् संस्तव है सो માન થવાથી ખેદ ભાવની જાગૃતિ થાય છે તેમનુ પરિણામ સદા એકસરખુ રહ્યા કરે છે. પ્રશ સા–નિદામા પક્ષપાતની ગધ પણ ત્યા રહેતી નથી, આથી જ્યારે તુ મુનિ છે તે તારે પણ એવા બનવુ જોઇએ એવા ખનીશ ત્યારે જ નિર્વાણુ માગની પ્રાપ્તિ થઈ શકશે ારા
પછી તે સમુદ્રપાલ મુનિએ કેવા બનીને શુ કરું તેને કહે છે— "जरइरस हे त्याि
मन्वयार्थ ---अरइरइसहे - अरतिरतिसहः मे समुद्रयास भुनिरान्ने उही चालु સયમમા અરતી અને અસ યમમા રતીભાવ ન થયે અર્થાત્ તેએ આ પ્રકારના लावधी भाधित न थया सेवा लावाने ते सहन अर्ध्या पहीणसश्रवे- महीणસત્તવ માતાપિતા આદિની સાથેને પરિચય, પૂર્વસ સ્તન તથા શ્વસુર આદિને સબધ એ પછીના સબધ છે તે એ મુનિરાજે આ બન્ને પ્રકારના સ ખ ધના