Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
७९८
उत्तगध्ययन सा दृष्टा । ततः क्रियत्कालानन्तर साकी रयनेमि दर्श। गढीय पूर्वमेव न पश्येत्तदा तु तन न विगत् । अपि तु दृष्टिसम्भ्रमापराः सा न्यो य यम। अयमागितात्यस्तेषु कमपि इयमप्याश्रयेदिति भावः ॥३४॥
त दट्वा सा यहकरोत्तदुच्यतेमूलम्-भीया यं सो तहि दैछ, एंगते सर्जय तय।
वाहाहि कौउ सगोफे , वेवमाणी निसीयड ॥३५॥ छाया-भीता च सा तर दृष्ट्वा, एकान्ते सयत तकम् ।
पाहुभ्या कत्या सगोफ, वेपमाना निपीदति ॥३५॥ टीका--'भीया य' इत्यादि ।
सा राजीमती च एकान्त तर गुहाया तक-त सयत स्थनेमिसाधु दृष्ट्वा -अय कदाचिन्मम गोलभङ्ग कुर्यादिति हेतो भीता-स्ता सती बाहुभ्या पर पीछे से रथनेमि दिग्वलाई पडे। यदि पहिले से उमो वहा रथनेमि को ठहरनो ज्ञात होता-अथवा भीतर जाते राजुल की दृष्टि उन पर पडनी तो वह वहा कभी नही ठहरती । जिस प्रकार घृष्टि के सभ्रमसे इतर साध्विया भिन्न २ प्रदेशों में जाकर ठहर गई थी उसी तरह यह भी उनमे से ही किसी एक स्थानपर जाकर ठहरजाती ॥३४॥
रयनेमि के दृष्टि गोचर होने पर राजीमतीने क्या किया सो कहते है-'भीयाय' इत्यादि ।
अन्वयार्थ (सा-सा) वह राजीमती (तहिं एगते-तत्र एकोन्ते) उस गुफा रूप एकान्त स्थान में (तय सजय-तक मयतम् ) उन रथनेमि मयत को (दह-दृष्ट्वा) देखकर 'भीया-भीता) डरगई। तथा वह उसी માટે પણ બનેલી ત્યા શેડે સમય વ્યતીત થતા રથનેમિ ઉપર તેના દૃષ્ટિ પડી પહેલાં રાજુલને એ સ્થળે રથનેમિ રોકાયેલ છે એવી જે ખબર હતી તે અથવા તે ગુફામાં ગયા પછી પણ તેની દષ્ટિ કનેમિ ઉપર પડી હોત તો એ ગુફામા ઉભત પણ નહી જે પ્રમાણે વરસાદના સ ભ્રમણ બીજી સાધ્વીએ અલગ અલગ સ્થળામા જઈને રેકાઈ ગયેલ હતી એ જ પ્રમાણે રાજુલ પણ એમની માફક એવા એકાદા સ્થાનમાં જઈને રોકાઈ જાત ૩૪ यभि हेमाया पछी रामती ४ युः तेने ४ -"भीयाय" त्याहि
सन्क्याथ-सा-सा थे रामती तहिं एगते-तत्र एकान्ते शु॥३पी मेान्त स्थानमा तय सजय-तक सयतम् २यनेमि स यतने दृढ दृष्ट्रा मेडमा छन