Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मियदर्शिना टीका अ. १९ मृगापुश्चरितवणनम्
टीका--'पचमहत्ययजुत्तो' इत्यादि
प्राज्याग्रहणानन्तर मृगापुत्रो मुनिः पञ्चमहानतयुक्त प्राणातिपातविरमणादिरूपे पञ्चमहानतयुक्तः, पञ्चसमित.-रचमिः-ईभि पैपणादाननिक्षे रणो बारमस्रवणखेजलसवाणपरिप्ठापनिकाभि समितिभि सहितः, निगप्तिगुप्ता=तिमभि-मनोवाधारस्पाभिसरसितश्वसन साभ्यन्तर साय-आभ्यन्तर: पायचित्तादिमि नाई अनशनाटिभित्र सह वर्तते यत्तम्मिस्तथोक्ते तप. कर्मणि उद्युक्त =पमुदतोऽभूत् । श्राभ्यन्तरपाद्यतपोलथण चैतत्--
. 'पार्यान्चत्त विणको वेयाश्च तहेर समाओ। झाण उपसगो रिय, अभिवरओ तो होइ ।१॥
सगमृगोयरिया, पिती सखेपण रसचाओ। सायकिलेसो सही णया य पज्झो तपो होई ॥२॥
छाया-प्रायश्चित्त विनयो वैयावृत्त्य तथैव स्वा याय । ध्यानम् उपसगों दीक्षा लेकर वे कैसे बने सो कहते -'पचमहव्वयजुत्तो' इत्यादि ।
अन्वयार्थ-वस्त्र मे लम धूलि की तरह मगापुरने (पचमहन्चयजुत्तो -पश्चमहानतयुक्तः) पचमहायतों की (पचसमियो तिगुत्ति गुत्तो य-पञ्चसमितस्त्रिगुप्तिगुप्तच) पाच समितिओं की एव तीन गुमिओं से रक्षित हो कर के चारित्र की आराधना की, तथा (सभितर वाहिरए-साभ्यन्तर वाद्य) बाह्य और आन्वन्तर के भेद से बारह प्रकार के (तओ कम्मसि उज्जुओ-तपः काणि उद्युक्तः) तपों का भी पालन करना प्रारम किया। प्राणातिपात विरमण आदि पाच महारत है। ईर्या समिति, भाषासमिति, आदाननिक्षेपण समिति, उच्चार प्रस्रवणसमिति, जलसघाण परिष्ठापनसमिति, ५ समिति है । मनगुप्ति वचनगुप्ति और कायगुप्ति ये
Elal सन त ! मन्या, ते ४ छ-पचमहव्ययजुत्ती प्रत्याहि !
अन्याय---भृगापुत्र पचमहन्वयजुत्तो-पञ्चमहानतयुक्त. पाय भारतानी पचसमियो तिगुत्तिगुत्तो य-पञ्चसमितस्त्रिगुप्तिगुप्तश्च पाय ममितिमानी मने ! ગુપ્તિઓની, આ પ્રમાણે તે પ્રકારના ચારિત્રની આરાધના કરી તથા સમિત वाहिरए-साभ्यन्तर नाह्ये माघ म अस्य तरना थी भार ४ारना तयो कम्मासि उज्जओ-तप कमणि उद्युक्तः तपनु ५ पासन २वान। प्रारम या यातिपात વિરમણ આદિ પાંચ મહાવ્રત છે, છ સમિતિ, ભાષાસમિતિ, આદાન નિક્ષેપણ સમિતિ, ઉચ્ચાર પ્રસવણ સમિતિ, જલસ ઘણ પરિષ્ઠાપન તનિતિ આ પાચ સમિતિ છે મનગૃમિ, વચનગુપ્તિ, અને કાયગુણિ, આ ત્રણ ગુપ્તિઓ છે પ્રાયશ્ચિત્ત, વનય,