Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराययन
-
-
छाया--को पा तस्मै औषध ददाति, को ा तस्य पृच्छति मुवम् ।
को वा तस्मै भक्तपान पा, आइत्म प्रणामति । ७९॥ टीका--को वा' इत्यादि।
हे मातापितरौ ! तस्मै रोगग्रस्ताय मृगाय को औपध ददाति ? 'न कोऽपि ददातीत्यर्थः । क स्तस्य मृगस्य समोपे समाग-य सु वम् पृच्छति, न कोऽपि पृच्छत्तीत्यर्थः । को भक्तपानम् आहत्यसमादाय तस्मै प्रणामयति-अर्पयति, न कोप्यर्पयतीत्यर्थः । वा शन्दा' समुच्चयार्थकाः ॥७९॥
कय तर्हि तस्य निर्वाहो भवति ? इत्याहमूलम्-जया ये से मुंही होई, तया गच्छैड गोयर।
भत्तपाणस्स अट्टाए, वल्लरीणि संराणि ये ॥८॥ छाया-यदा च स सुखी भवति, तदा गच्छति गोचरम् ।
भक्तपानस्य अर्थाय, बल्लराणि सरासि च ॥८॥ टीका-'जया य' इत्यादि । यदा च स मृग. सुखी-नीरोगो भवति, तदा स वृक्षलानिर्गत्य गोचर फिर'को वा से' इत्यादि ! अन्वयार्थ हे माततात ! (से-तस्मै) रोगग्रस्त मृगको (को वा ओसह देइ-को वा औषध ददाति) कौन तो औषधि लाकर देता है और (को वा से पुच्छई सुह-को वा तस्य पृच्छति सुखम्) कौन उसके सुख दुःख की यात पूछता है । तथा (को वा से भत्तपाण वा आहरितु पणमए-को वा तस्मै भक्तपान वा आहृत्य प्रणामयति) कौन उसके पास जाकर उसको भक्त पान लाकर देता है अर्थात् कोई नहीं देता है ॥७९॥
फिर उसका निर्वाह कैसे होता है सो कहते हैं-'जया य' इत्यादि ।
अन्वयार्थ-(जया-यदा) जिस समय (से-स.) वह बिचारा मृग पछी-"को वा से" त्या
अन्वयार्थ-भाता पिता! से-तस्मै सशस्त भृगने कोवाओसह देइकोवा औषध ददाति । मौषधि मानाने साथै छ, भने कोवा से पुच्छइ सुहको वा तस्य पृच्छति सुखम् ही मन सुभमनी बात पूछ छ, तथा को वासे भत्तपाण वा आहरित पणामए-को वा तस्मै भक्तपान वा आहृत्य प्रणामयति । એની પાસે જઈને એને આહારપાણી પહોંચાડે છે? અર્થાત્ કઈ આપતુ નથી કહ્યું पछी अनानिवास ४४शत
२ १ भान छ-"जया यवत्यादि। भन्य -जया-यदा रे से-स' ते भिन्यारे। भृश सुही होइ