Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९८२
उत्तराभ्ययन ' टीका-'साहु गोयम ! त्यादि ।
. अस्या व्याख्या पूर्ववद् चोध्या ॥५४॥ केशी मुनिः पृच्छति-- मूलम्--अय साहसिओ भीमो, दुद्देस्सो परिधावड ।
जसिं गोर्यममारूंढो, कथं तेण ने हीरे सि ॥५५॥ छाया-अय साहसिको भीमो, दुष्टाश्वः परिधारति ।
यस्मिन् गौतम ! आरूढः, कथ तेन न ह्रियसे ॥५५।। टीका--'अय' इत्यादि।
साहसिका-सहसा असमीक्ष्य मानते इति साहसिक -उन्मार्गगामित्वाद, भीमो भयङ्करः, नरकादिदुर्गतिगर्तपातकवान, अयप्रत्यक्षो दुष्टाश्वः परिधावतिपलापते। यस्मिन् दुष्टाचे त्यमारूढोऽसि । हे गौतम ! त्व तेन दुष्टाधेन कथ न डियसे-कथमुन्मार्ग न नीयसे ? 'गोयममारहो' इत्यत्र मकारागमआर्पत्वात् ॥५५॥
केशी श्रमण ने पूछा-'सार' इत्यादि। इस गाया की व्याख्या पहिले जैसी जाननी चारिये ॥५४॥
केशी श्रमण पूछते है--'अय' इत्यादि। अन्वयार्थ-(साहसिओ भीमो अय दुस्सो परिधावइ-साहसिको भीमो अय दुष्टाश्वः परिधावति) उन्मार्गगामी होने से, विना सोचे समझे चाहे जहाँ चला जानेवाला तथा जीव के नरक आदि दुर्गतियों में पड़ने का हेतु होने से भयकर ऐसा यह दुष्ट घोडा दोडता है। (जसि गोयम' आरूढो तेन कथ न हीरसि-यस्मिन् गौतम ! आरूढः कथ तेन न हियसे) फिर भी इस पर हे गौतम ! आप अरूढ हो रहे हैं। सो आप इसके द्वारा उन्माग क्यो नही पहुचाये जाते है ॥५५॥
श्रम ५ ५७यु --"साहु" त्या ! આ ગાથાની વ્યાખ્યા અગાઉની જેમ સમજી લેવી જોઈએ પઝા
शी श्रम छ छ--"अय" इत्यादि। अन्वयार्थ-साहसिओभीमो अय दहस्सोपरिधावइ-साहसिको भीमो अय दुष्टाश्वः પરિધતિ ઉન્માગી હોવાથી કોઈ પણ પ્રકારને વિચાર કર્યા સિવાય ગમે ત્યા ચાલી જનાર તથા જીવને નરક આદિ દુર્ગતિમાં પડવાના હેતુરૂપ હોવાથી ભય કર એ આ દુષ્ટ ઘેડ દોડે છે એ ઘેડા ઉપર સ્થિર રૂપથી સ્વાર બનેલા એવા નહિ ગયા
आरूढो तेन कथ न हीरसि-यस्मिन् गौतम ! आरूढः कथ तेन न हियसे હે ગૌતમ ! તમે એના દ્વારા ઉન્માર્ગ ઉપર કેમ નથી પહોંચાડાતા? પપા