Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूपयपिणी-टीका सु ३० अरमोदग्यिातपोवर्णनम
२१३ माणे अप्पाहारे १. दुवालस कुड़ियडगप्पमाणमेत्ते कवले आहारमाणे अवड्ढोमोयरिया २, सोलस कुकुडियडगप्पमाणमेत्ते कवले
आहारमाणे दुभागपत्तोमोयरिया ३, चउवीमं कुकुडियंडगप्पण्डकप्रमाणमानान करलान य आहरन भवनि, नस्य म आहार अल्पाहार । द्वारिंशपरिमितै काले पुरपाऽऽहार पयाम , तर चतुयागम्य ग्रहणादपाहाम्तनेर भक्तपानद्रव्याचमोरियाऽपि मिदा (१) । 'दुगलसकुस्कुडियङगणमाणमेत्ते कवले आहारमाणे अवड्ढोमोयरिया दादा सुरकुटाइण्डस्यमागमानान स्वगन् आहग्न यो माति तस्य स आहार अपादावमोरिका, पोटग करा अईम,तस्मात अपवृष्टा = न्यूना द्वादशकालामर पाद् याऽवमोदरिका सा-अपादाऽप्रमो-रिका (२) । 'सोल्स कुरकुडियडगप्पमागमेने काले
आहारमाणे दुभागपत्तोमोयरिया' पोडा कुछुटाण्टकप्रमाणमात्रान् कालान् आहरन् द्विभागप्रामाऽत्रमोटरिका-पोडा कुकुटाण्डप्रमाणमात्रान कालान आहग्न यो भवति तस्य स आहारो द्विभागप्राप्तानमोडरिका-द्वितीयभागप्रामायमोटरिका भनति । अय नापपयामपुस्पाहारद्वात्रियस्यलाना भागद्वये कृते सति प्रामान् पोडा कपलान् भुनानस्य द्विभागप्राप्तानमोगरिका तपस्या भवतीति (३)। 'चउनीस कुक्कुटियडगप्पमाणमेले कवले कुकुटके अण्ड प्रमाण आठ करर का आहार होता है । पुरप के लिये ३२ सालप्रमाण आहार पयाम होता है । इनमें चतुर्थांग-आठ करल प्रमाण आहार के लेन से यह अल्पाहार करा गया है (१) । (दुवाउस कुक्कुड़ियडगप्पमागमेत्ते कवले आहारमाणे अअड्डोमायरिया) दूसरा भेद अपार्द्ध-अपमोटरिका है, इसमें कुमुड अड प्रमाग १२ करलो का आहार लिया जाता है (२) । (सोलस कुकुडियडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमायरिया) तामरा भेद भिागप्रामाबमोरिका है, टमम-कुकुट-अड-प्रमाण १६ क्लों का आहार किया जाता है (३) । (चउवीस कुडियडगप्पमाणमेत्ते कवले आतरमाणे એટલે ળિઆને આહાર થાય છે પુરૂષને માટે ૩૦ કોળિઆ જેટલો આહાર પર્યાપ્ત થાય છે તેમાથી ચતુવાશ કાઆિ-જેટલો આહાર લેવાથી એને माया उपाय छ (१) (दुवालस युवटियटगप्पमाणमेत्ते करले आहारमाणे अपड्ढोमोयरिया) मानने से सपा-सपमाहारि छ अमा ४४ाना सा १५१ १२ जिभानो माडा२ बेपाय २ (२) (सोलस कुकुडियटगप्पमाणमेत्ते करले आहारमाणे दुभागपत्तोमोयरिया) त्रीने से दिमागमातावमारिता छ अमा सना ॥ २१॥ १६ अणिमानी माहा२ देवाय (3) (चउ वीस फुकुडियटगप्पमाणमेत्ते क्रले आहारमाणे पत्तोमोयरिया) यायो मे प्रासाप