Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
لی
रायनसूत्रे
साम्मत सुनमारम्यते - 'जानुपराजिओ खलु ' इत्यादि ।
मूलम् -
जाइपरीजिओ खलु, कांसि नियाणं तु हत्थिर्णपुरम्मि । चुलणीई वभदत्तो, उवन्नो परमगुम्माओ ॥ १ ॥
1
छाया - जाति पराजितः खलु, जकार्षीन्निदान तु इस्तिनापुरे । चुलन्या ब्रह्मदत्त उपपन्नः पद्मगुल्मात् ॥ १ ॥ टीका - ' जाइपराजिओ' इत्यादि
जातिपराजितः - जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतः सभूतनामा मुनिः खलु हस्तिनापुरे चन्दनकाळे चक्रावित्रीरत्न के शसस्पर्शाचक्रवर्तिपदमार्थनारूप निदानमकार्षीत् । तत सपद्मगुल्मात् = पद्मगुल्मरिमाने समुत्पद्य ततच्युतो ब्रह्मराजस्य भार्याया चुलयां ब्रह्मदत्त इति नाम्ना उपपन्नः = उत्पन्नः ॥ १ ॥
अब इसी कथा के सारभूत सूत्र का प्रारंभ होता है वह इस प्रकार है--' जाइपराजिओ' इत्यादि ।
अन्वयार्थ - ( जाइपराजिओ-जातिपराजितः ) चाडाल जाति से पूर्वभवमें - सभूत के भवमें - पराजित हुए उन सभूतमुनिने (हत्थि - पुरम्मि - नियाणम् कासि - हस्तिनापुरे निदानम् अकार्षीत् ) हस्तिनापुर में वन्दना के समयमे चक्रवर्तीकी स्त्रीके केशोंके सस्पर्शजन्य सुखको अनुभव करनेके कारण " मैं परभव मे चक्रवर्ती होऊ " इस प्रकारका निदान वध किया था । पश्चात् मरकर वे सभूत मुनि पद्मगुल्म विमान मे देवकी पर्यायसे उत्पन्न हुए, सो उस ( पउम गुम्माजो - पद्मगुल्मात् ) पद्मगुल्मविमानसे चव कर वे ( चुलणीह बभदत्तो उववन्नो- चुलन्या
હવે આ કથાના સારભૂત સૂત્રના પ્રારભથાય છે તે આ પ્રકારે છે " जाइपराजिओ " - त्याहि
अन्वयार्थ —– जाइपराजिओ-जातिपराजित थाडादा भतिथी पूर्व लवभासभू तना लवभा पराभूत मनेसा मे सभूतभुनिो हत्थिपुरम्मि नियाणम् - हस्तिना पुरे निदानम् अकार्षीत् हस्तिनापुरमा पहनाना समये यवतींनी खीना राजना સ્પર્શજન્ય સુખને અનુભવ કરવાના કારણે મારા તપનુ ફળ હાય તે “ આવતા ભવમા ચક્રવતી થાઉં ” આવા પ્રકારનુ નિદાન ખાધીને પછીથી મરણુ ન મરણુ કરીને પછીથી તે સ ભૂતમુનિ પદ્મગુલ વિમાનમા દૈવની પર્યાયમા उत्यन्न थया मे पछी ते परमगुम्माओ - पद्मगुल्मात् पद्मशुम्भ विमानथी न्यवीने
క
//