Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1105
________________ ८८४ मूरम्सासणे विगयमोहाणं, पुब्विभावणभाविया। अचिरेणेव कालेण, दुक्खस्सतमुवागया ॥ ५२ ॥ छाया-शासने विगतमोहाना, पूर्वभाषनाभारिताः। ___ अचिरेणैर कालेन, दुःखस्यान्तमुपागताः ॥५२॥ टीका-'सासणे' इत्यादि पूर्वभाषनाभारिताः स्मिन् पूर्वभवे या मावना: अनित्याशरणादिद्वादशविधभावनास्ताभि रिता वासिताः-जन्मान्तरीय सम्यकक्रियाभ्यासरूपद्वादशविधमनःपरिणतिनासिवान्तःकरणाः ते पडपि विगतमोहानाम् वीतरागाणामहता शासने सस्थिता अचिरेणैव कालेन-स्तोककालेनैव दुःखस्य-चतुर्गतिक ससाररूपस्य अन्तम्-अरसानमुपागता प्राप्ताः ॥५२॥ लवलीन वने और इसीलिये (धम्म परायणा-धर्मपरायणाः जाताः) धर्ममेही एकनिष्ठा जिन्होंको ऐसे हो गये ॥५१॥ , फिर भी-'सासणे' इत्यादि । अन्वयार्थ-(पुचि भावणभाविया-पूर्वभावना भाविता) पूर्वभवमें भाई गई जो अनित्य अशरण आदि वारह प्रकारकी भावनाएँ है उनसे भावित अन्तःकरणवाले ये छहों जीव (विगयमोहाण-विगतमोहानाम् ) वीतरागप्रभुके (सासणे-शासने) शासनमे स्थित होते हुए (अचिरेणेव कालेण दुक्सस्सतमुवागया-अचिरेणैव कालेन दु खस्यान्तमुपागताः) यहुत थोडे समयमे ही चतुर्गतिरूप ससारके अन्तको प्राप्त हो गये।। अर्थात् मोक्षमे गये ॥५२॥ मेथी धम्मपरायणा-धर्मपरायणा ५ मा मेनिभय तो मनी या ॥ ५ ॥ श्री ५-" आसणे "त्यात! अन्वयार्थ-पुब्विभावणभाविया-पूर्वभावनाभावित पूलमा भनित्य આશરણુ આદિ બાર પ્રકારની ભાવના જેમણે ભાવેલ હતી, એને લઈને भावित मत ४२९५ मनसा से छये १ विगयमोहाण-विगतमोहानाम् वात २७ प्रभुना सासणे-शासने शासनमा स्थित धन आचिरेणेव कालेण दुक्खस्स तमुवागया-अचिरेणैव कालेन दुखस्यान्तमुपागता म था। समयमा । ચતુર્ગતિરૂપ સ સારના એ તને પામ્યા અર્થાત એ છએ વ ગયા પરા

Loading...

Page Navigation
1 ... 1103 1104 1105 1106