Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १४ नन्ददत्त-नन्दमियादिइजीवचरितम् । ८५९ क्षमः सजनान् भोगाच स्मरिष्यसि, प्रत्यावृत्य पुनरपि गार्हस्थ्यं स्वीकरिष्यसीति । अतस्त्व मया समन्सह भोगान-रमणीयशब्दादिविपयरूपान् मुव । यत:भिक्षाचर्या भिक्षाचरण, पिहारः = प्रामादिप्वप्रतिवद्धविहारः, उपलक्षणात्-शिरोलुचन च खलु-निश्चयेन दुःखम् दुःखानहम् ॥ ३३ ॥ पत्न्याः पुनरागमनरूप सदेह निराकत्तुं भृगुराह
मूलम्जही ये भोई । त]यं अयगो, निम्मोइणि हेच्च पलेईमुत्तो। एमय जोया पयहति भोएँ, तेऽह कह नाणुगमिस्समेको ॥३४॥ छाया--यया च भवति ! तनुजा भुजङ्गमो, निर्मोचनीं हित्वा पर्येति मुक्तः। ___ एवमेतौ जातोप्रजहीवो भोगान्, तारह कथ नानुगमिष्याम्येकः ॥३४॥ । टीका-'जहाय'-इत्यादि।
हे भवति-हे ब्राह्मणी ! यथा च भुजङ्गा-सपः तनुजा-शरीरोत्पन्ना निर्मोचनीहोकर पुनः भाई वधुओके साथ आकर न मिलो इस भावसे मै कहती हूँ कि पहिले ही इसका अगीकार करना आपको उचित नहीं है। आपतो (मए समाण-मया समम् ) मेरे साथ (भोगाइ भुजाही-भोगान् भुत्व) भोगोंको भोंगो। देखो (भिक्खायरिया विहारो दुःख-भिक्षाचर्या विहारः दुःखम् ) भिक्षावृत्ति करना और रातदिन एक ग्रामसे दूसरे ग्राम विहार करना इसमें कौनसा आनद हे यह तो एक प्रकारका दुःख ही है। शिरके केशोंका लुचन करना यह भी विहार शब्दसे ग्रहण कर लेना चाहिये ॥३३॥
वापिस लौटने रूप पत्नीके सदेहको दूर करनेके लिये भृगुने कहाપ્રવાહ જેવી આ મુનિદીક્ષાથી પાછા ફરીને પાછા ભાઈબધુઓની સાથે આવીને ન મળે આ ભાવથી જ હું કહું છું કે, પહેલેથી જ દીક્ષા અગિકાર કરવી मापन भोट मत्यारे लयित नथी मा५ मए समाण-मयासमम् भारी साथ सन भोगाइ भुजाहि-भोगान् मुश्व सामान लोगो मे भिक्षावृत्ति ४२वी અને રાતદિવસ એક ગામથી બીજે ગામ વિહાર કરવો એમા કો ખાનદ છે ? એ તે એક પ્રકારનું દુ ખ જ છે માથાના વાળનું લોચન કરવું એ પણ વિહાર શબ્દમાં જ ગ્રહણ કરવું જોઈએ કે ૩૩ છે
દીક્ષા લીધા પછી સ સારમાં પોતે પાછા ફરશે એવા પત્નીના સંદેહને