SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kalassagersal Gyanmandie उत्तरा- यि तवेण य॥७॥ व्याख्या-हे पितरौ ! यथा मृगोऽरण्येऽटव्यां, वा इति पादपूरणे. एकीभूत एकाकी सटोक ॥७१९॥ सन् चरति, स्वेच्छया भ्रमति. एवमनेन प्रकारेण मृगस्य दृष्टांतेनाहं संयमेन सप्तदशविधेन तपसा द्वादशविधेन धर्म श्रीवीतरागोक्तं चरिष्याम्यंगोकरिष्यामि. ॥ ७८ ॥ ॥ मूलम् ॥ जया मियस्स आयंके। महारनंमि जायइ ॥ अच्छंतं रुक्खमूलंमि । को गं ताहे |चिगिच्छई ॥ ७९ ॥ व्याख्या-यदा महारण्ये महाटव्यां मृगस्यातंको रोगो जायते, तदा तं मृगं वृक्षमूले संतिष्टतं को वैद्यश्चिकित्सते? परिचयां कुरुते? सेवां कुरुते? णमिति वाक्यालंकारे. ७९ | ॥ मूलम् ॥–को वा से ओसहं देइ । को वा से पुच्छई सुहं ॥ को वा से भत्तपाणं च ।। | आहारित्ता पणामए ॥ ८॥ व्याख्या-हे पितरौ! तस्य रोगग्रस्तस्य मृगस्य क औषधं ददाति? वाऽथवा तस्य मृगस्य कश्चिदागत्य सुखं पृच्छति ? भो मृग! तव समाधिर्वर्तते, इति कः पृच्छति ? वाऽथवा तस्य मृगस्य भक्तपानमाहारपानायमाहृत्यानीय ददाति? ॥ ८॥ 1॥७१९॥ ॥ मूलम् ॥-जया य से सुही होइ । तया गच्छइ गोयरं ॥ भत्तपाणस्स अट्टाए । वल्लराणि For Private And Personal use only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy