Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३४
-
-
--
-
-
-
-
-
--
-
-
तत्त्वार्थसूत्र च क्रमशो-दर्शनपरीषहोऽलाभपरीषहश्च जन्यते इति प्रतिपादयितुमाह-'दसण मोहणिज्ज लाभंतराएसुं दसणालाभा परीसहा' इति दर्शनमोहनीयलान्तराययो दर्शनमोहनीय कर्मणि लाभान्तरायकर्मणि च यथाक्रम-दर्शनपरीपहोऽलाभपरीषहश्च संजायते । तथा च-दर्शनमोहनीयकोदये सति दर्शन परीषहो भवति, लाभान्तरायकमोदये चाऽलाभपरीषहो भवतीति भावः । उक्तश्च व्याख्यामज्ञप्तौ श्रीभगवती सूत्रे ८-शतके ८-उद्देशके-'दसण मोहणिज्जेणं भंते ! कम्मे कइ परीसहा समोयरंति-? गोयमा-! एगे दसणपरीसहे समोयरइ, अंतराएणं भंते! कम्मे कइ परीसहा समोयरंति-३ गोयमा-! एगे अलाभपरीमहे समोयरई' इति । दर्शनमोहनीय खलु भदन्त ! कर्मणिकति परीषहाः समुदीयन्ते ? गौतम-! एको दर्शनपरीषहः समुदीर्यते, अन्तराये खलु भदन्त ! कति परीषहाः समुदीयन्ते ? गौतम ! एकोऽलाभपरीषहः समुदीर्यते, इति । एवञ्च-दर्शनमोहनीय कर्मवति संयते मुनौं दर्शनपरीषहः सोढव्यो भवति, लान्तरायकर्मवति च संयतेऽलाभपरीषहः सोढव्यः ॥१३॥
दर्शनमोहनीय कर्म और लाभान्तराय कर्म के होने पर अनुकम से दर्शनपरीषह और अलाभपरीषह होते हैं, इस प्रकार दर्शनमोहनीय कर्म का उदय होने पर दर्शनपरीषह होता है और लाभान्तराय कर्म का उदय होने पर अलाभपरीषह होता है। श्री भगवतीसूत्र के आठवें शतक के आठवें उद्देशक में कहा है
प्रश्न-दर्शनमोहनीय कर्म के होने पर भगवन् ! कितने परी. षह होते हैं ?
उत्तर-गौतम! एक दर्शनपरीषह उत्पन्न होता है। प्रश्न-भगवन् ! अन्तराय कर्म के होने पर कितने परीषह होते हैं ? उत्तर-गौतम ! एक अलामपरीषह उत्पन्न होता है।
દર્શનમોહનીય કર્મ અને લાભાન્તરાય કર્મ હોય, ત્યારે અનુક્રમથી દર્શનપરીષહ અને અલાભ પરીષહ થાય છે, આવી રીતે દર્શનમેહનીય કર્મને ઉદય થવાથી અલાભપરીષહ થાય છે. શ્રી ભગવતીસૂત્રના આઠમાં શતકના આઠમાં ઉદ્દેશકમાં કહ્યું છે
પ્રશ્ન-દર્શનમેહનીય કમ હોવાથી, ભગવદ્ ! કેટલા પરીષહ હોય છે? ઉત્તર–ગૌતમ ! એક દર્શનપરીષહ ઉત્પન્ન થાય છે. પ્રશ્ન–ભગવદ્ ! અન્તરાય કર્મ હોય ત્યારે કેટલા પરીષહ હોય છે? ઉત્તર–ગૌતમ ! એક અલાભ પરીષહ ઉત્પન્ન થાય છે.
श्री तत्वार्थ सूत्र : २