Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ८ स.१७ कायक्लेशतपसः स्वरूपनिरूपणम् ६३७
तत्त्वार्थदीपिका--पूर्व तावद् यथाक्रम मशनादिरस परित्याग पर्यन्तं बाह्य तपः सविस्तरं प्ररूपितम्, सम्प्रति-क्रमागतस्य कायक्लेशरूप पश्चम बाह्य तपसः स्वरूपं भेदांश्च भरूायितुमाह-'कायकिलेसतवे' इत्यादि । कायक्लेशतपः कायस्य क्लेशो यस्य-यस्मिन्वा स कायक्लेशः तद्रूपं तपः-कायक्लेश तप उच्यते धर्म-धार्मिणोरभेदोपचारात तच्च-कायक्लेश तपोऽनेकविधं भवति । तद्यथास्थानस्थितिकादि भेदतः, स्थानस्थितिकः १ आदिना-उत्कुटुकासनिकः २ प्रतिमास्थायी ३ वीरासनिकः ४ नैषधिका ५ दण्डायतिकः ६ कुटशायी ७ आतापकः ८ अपावृतकः ९ अकण्ड्यकः १० अनिष्टीवकः ११ सर्वगात्रपरिकर्मः विभूषा विषमुक्तः १२ इत्येवरीत्या कायक्लेशतपोऽनेकविधं भवति । तत्र-स्थान
'कायकिलेसतवे अणेगविहे' इत्यादि । सूत्रार्थ-स्थान स्थितिक आदि के भेद से कायक्लेश तप के अनेक भेद हैं ॥१७॥
तत्वार्थदीपिका--पहले अनशन से लगा कर रस परित्याग पर्यन्त बाह्य तप का सविस्तर व्याख्यान किया गया, अब क्रमागत कायक्लेश नामक पांचवें बाह्य तप के स्वरूप और भेदों का प्ररूपण करते हैं
जिस तप से या जिस तप को करने पर काय के क्लेश होता है, बह काय क्लेश तप कहलाता है। यहां भी धर्म और धमी में अभेद का उपचार किया गया है। कायक्लेश तप अनेक प्रकार का है, जैसे (१) स्थान स्थितिक (२) उत्कृटुकासानिक (३) प्रतिमास्थायी (४) वीरासनिक (५) नैषधिक (६) दण्डायतिक (७) लकुटशायी (८) आतापक (९) अप्रावृतक (१०) अकण्डूयक (११) अनिष्ठीवक और (१२) सर्वगात्र ___ 'कायकिलेसत अणेगविहे' त्या સૂવાથ-રથાન સ્થિતિક આદિના ભેદથી કાયકલેશ તપના અનેક ભેદ છે ૧૭
તત્વાર્થદીપિકા-પહેલાં અનશનથી માંડીને રસપરિત્યાગ પર્યત બાહા તપનું સવિસ્તર વર્ણન કરવામાં આવ્યું હવે કમાગત કાયકલેશ નામક પાંચમાં બાહ્ય તપના રવરૂપ અને ભેદનું પ્રરૂપણ કરીએ છીએ
જે તપથી અથવા જે તપ કરવાથી કાયાને કલેશ થાય છે તે કાથકલેશ તપ કહેવાય છે. અહીં પણ ધર્મ અને ધમમાં અભેદને ઉપચાર કરવામાં माया छे. यश d५ अने४ ४२॥ छ (१) स्थानस्थिति: (२) ट
सनि (3) प्रतिमाथायी (४) वासनि: (५) नेपाधि (6) ४९यति: (७) ageशायी (८) माता५४ (८) मावृत: (१०) ५४५४५४ (११) मनिlas
श्री तत्वार्थ सूत्र : २