Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७८.४३ तृतीयाणुव्रतस्य पञ्चातिचारनि० ३२७ लोकवंचनाथै रचिताः भवन्ति, त एव द्रम्माः प्रतिरूपका व्यपदिश्यन्ते, तै खलु पतिरूपकैः क्रयविक्रयव्यवहारः प्रतिरूपकव्यवहार उच्यते, एते तस्करप्रयो. गादयः पंच तावत् स्थूल स्तेय विरविलक्षणतृतीयाणुव्रतस्याऽतिचारा भवन्ति । तस्मात् स्थूलादत्तादानविरतिलक्षणं तृतीयाणुव्रत तस्कर प्रयोग दि पञ्चाऽतिचार जनपूर्वकं परिपालनीयम् ॥४३॥
तस्वार्थ नियुक्ति:--पूर्व तावद् द्वितीयाणुव्रतस्य स्थूलमृषावादविरति लक्षणस्य मृषोपदेशादयः पश्वातिचाराः प्ररूपिताः, सम्प्रति क्रममाप्तस्य स्थूल स्तेयविरतिलक्षण तृतीयाणुव्रतस्य स्तेनाहतादिकान् एञ्चातिचारान् प्ररूपयितुव्यवहार करना । तांये से बने हुए, च'दी से बने हुए एवं ताव तथा रूप्यसे बने हुए द्रम्म हिरण्य जैसे होते हैं। ऐसे द्रम्म (मिक) कोईकोई पुरुष लोगों को ठगने के लिए बनाते हैं। उन्हीं द्रम्मों को प्रति. रूपक कहते हैं। उन प्रतिरूपको से क्रय-विक्रय व्यवहार करना प्रतिरूपक कहलाता है।
तस्करप्रयोग आदि ये पांचों स्थूल स्तेय विरमण नामक तीसरे अणुव्रत के अतिचार हैं। अतएव स्थूल अदत्तादान विरति नामक तीसरे अणुव्रत का, तस्करप्रयोग आदि पांच अतिचारों से बचते हुए पालन करना चाहिए ॥४३॥
तत्त्वार्थनियुक्ति--पहले स्थलमृषावाद विरनि नामक दूसरे अणुवन के मृषोपदेश आदि पांच अतिचारों का प्ररूपण किया गया, अब क्रमप्राप्त स्थूलस्तेय विरमण नामक तीसरे अणुव्रत के स्तेनाहत आदि पांच अतिचारों की प्ररूपणा करने के लिए सूत्रकार कहते हैं
- ३५, समान तवा भाटे मना . ते सार पतिરૂપક (નકલી) કહે છે. તે પ્રતિરૂપકથી કય-વિકય વ્યવહાર કરે પ્રતિરૂપવ્યવહાર કહેવાય છે.
તસ્કરોગ આદિ એ પાંચે રધૂળસ્તેય વિરમણ નામના ત્રીજા અણુવ્ર તના અતિચાર છે. આથી શૂળ અદત્તાદાન વિરતિ નામના ત્રીજા અણુવ્રતના, તસ્કરગ આદિ પાંચ અતિચારોથી બચીને તેમનું પાલન કરવું જોઈએ. ||૪૩
તત્વાર્થનિર્યુકિત- પહેલા સ્થળમૃષાવાદ વિરતિ નામના બીજા અણુ વનના મૃષપદેશ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું. હવે ક્રમ પ્રાપ્ત સ્થૂળસ્તેય વિરમણ નામક ત્રીજા અણુવ્રતના સ્તન હત આદિ પાંચ અતિચારેની પ્રરૂપણ કરવા માટે સૂત્રકાર કહે છે
શ્રી તત્વાર્થ સૂત્રઃ ૨