Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 7
________________ શ્રી તત્ત્વા પરિશિષ્ટ મૂત. १२ द्वादश सप्तसप्ताष्टाविंशतिसप्ताष्टनवार्ध त्रयोदशद्वादशदशदशनवद्वादशषड्विंशतिपंचविंशतिलक्षाः कुलकोटयः पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियजलचरखेचरचतुष्पदोरोभुजपरिसर्पनरामरनिरयेषु यथाक्रमम् १६ १३ अष्टोच्चा] द्वादश चतुर्मूलोपरि पृथुलजगत्यः १९ १९ तत्वार्थपरिशिष्ट सूत्र ८ नो सुधारा. पुरुषस्वलिङ्गमध्यावगाहामरवैमानिकतिर्यग् लोकेऽष्टशतम् ॥ १ ॥ स्त्री नरगतिनारीज्योतिष्कदेवीवैमानिकदेवीभ्यो विंशतिः ॥ २ ॥ नपुंसकान्यलिङ्गनरकतिर्यक् त्रिपृथ्वी तिर्यक्पुरुष स्त्रि त्रिनिकाय देवेभ्यो दश ॥ ३ ॥ उत्कुष्टावगाहनेऽघोल वनस्पतिभ्यो व्यन्तरान्तदेवीभ्यः क्रमाद् द्वौ द्वाविंशतिः षट्पञ्च ॥ ४ ॥ गृहिलिंगजघन्यावगाहोर्ध्वलोक पृथ्वीजलेभ्यश्वत्वारः ॥ ५ ॥ २३ षडन्तराः । २४ चतुस्त्रिंशत्वैताढ्यविद्युत्प्रभ निषधनी उमाल्यवत्सुरगिरिषु नव नव कूटाः । २५ सौमनसगन्धमादनयोः सप्त । २६ रुक्मिमहाहिमवतोरष्ट । Jain Education International For Private & Personal Use Only " २७ २८ २९ ३०. www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 172