________________
શ્રી તત્ત્વા પરિશિષ્ટ મૂત.
१२ द्वादश सप्तसप्ताष्टाविंशतिसप्ताष्टनवार्ध त्रयोदशद्वादशदशदशनवद्वादशषड्विंशतिपंचविंशतिलक्षाः कुलकोटयः पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियजलचरखेचरचतुष्पदोरोभुजपरिसर्पनरामरनिरयेषु यथाक्रमम् १६ १३ अष्टोच्चा] द्वादश चतुर्मूलोपरि पृथुलजगत्यः
१९
१९
तत्वार्थपरिशिष्ट सूत्र ८ नो सुधारा. पुरुषस्वलिङ्गमध्यावगाहामरवैमानिकतिर्यग् लोकेऽष्टशतम् ॥ १ ॥ स्त्री नरगतिनारीज्योतिष्कदेवीवैमानिकदेवीभ्यो विंशतिः ॥ २ ॥ नपुंसकान्यलिङ्गनरकतिर्यक् त्रिपृथ्वी तिर्यक्पुरुष स्त्रि
त्रिनिकाय देवेभ्यो दश ॥ ३ ॥
उत्कुष्टावगाहनेऽघोल वनस्पतिभ्यो व्यन्तरान्तदेवीभ्यः क्रमाद् द्वौ द्वाविंशतिः षट्पञ्च ॥ ४ ॥
गृहिलिंगजघन्यावगाहोर्ध्वलोक पृथ्वीजलेभ्यश्वत्वारः
॥ ५ ॥
२३ षडन्तराः ।
२४ चतुस्त्रिंशत्वैताढ्यविद्युत्प्रभ निषधनी उमाल्यवत्सुरगिरिषु नव नव कूटाः । २५ सौमनसगन्धमादनयोः सप्त । २६ रुक्मिमहाहिमवतोरष्ट ।
Jain Education International
For Private & Personal Use Only
"
२७
२८
२९
३०.
www.jainelibrary.org