________________
राखण्डे प्रसवाद ।
रनुमानं न तु तदर्थज्ञापकत्वेन ज्ञातात् पदादज्ञानआप स्यात् न तु संसर्गधौः घटः कर्मत्वमानयनं भावना तदोधकमिति ज्ञानेऽपि घटमानयेतिवाक्या
,
मिति, भवन्मते इत्यादिः, अन्यथा तन्मते व्याप्यतावच्छेदकज्ञानयामिति तचानुमितेर सिद्धेरखाद्मकतापतेः । 'ज्ञानमात्रं सारणमाचं, 'तदुबोधकं' घट-कलानयन - भावनादीनां योधकं' तदर्थबोधकथापि ज्ञानप्रदर्शनाय इदं 'घटमानयेतौति व्यतिरेकदृष्टान्तः, तमाद्यथान्वयबोधस्तथान्वयबोधाभावादित्यर्थः, 'अन्वयप्रकारेति श्रन्वयप्रतियोगीत्यर्थः, 'पदविशेषस्य' घटादिपदस्य, 'तदुत्यापितेति तत्पदघटितेत्यर्थः, 'ज्ञापकत्वमात्रेण' तदर्थज्ञापकत्व
निरपेक्षप्रमाणं अवश्यापेक्षणीया वा, स्मृत्यर्थगोचराचारादप्यनुमानसम्भवेन, durgardeस्यापि तदर्थबोधकत्वादिति भावः ! 'सस्येति, का कारaraमाने यकारणस्य न तदिषयत्वमिति पर सिद्धान्त इति प्रागेव कथनादिति भावः । ' उत्पत्तित इति न्यायमते, 'अभिव्यक्तित इति गुणमते, 'अभिप्रायत इति उभयमते । 'व्यभिचारादिति, घटमानयानय घटमिवाक्याभ्यामन्ययधोदर्शनादिति भावः । 'श्रव्यभिचारीति अनुगते - reer | मनु यद्यानुपूर्वीन प्रयोजिका तदा नटी दोनेत्यादावविशेषापतिरियत माह, 'तदर्थेति । उच्चारण गर्भं वाक्यत्वं मा भूदुच्चार यव्थाप्यन्तु स्थाविद्याशङ्गते, 'अथेति । ननु लिप्यनुमितमपि कदाचिदुवास एवेद्ययचे
"किश्चेति, उच्चार्यमाणत्वं वर्त्तमानोचारयविषयत्वमिति न तदर्थातविन दूषयमिदं न केवलं शब्दे रौतिरियमपि तु ज्ञायमानकरणमाचस्व पत्वज्ञान सामग्रीत्याह, 'बतरावंति, इति व्याख्यामरम् ।