SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३६ ] तन्दुलनेचारिकप्रकार्णकम् विषादाः, यद्वा अतीति भृशं 'वी'ति नानाविधः स्वादोविषयलाम्पट्य यासां ता अतिविस्वादाः, अथवा अतिविषयातप्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठीं नरकभूमि यावत् सुसढमामृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धिः, यद्वा स्वेन्द्रिय विषयाप्राप्तौ अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषं-तीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषतीनं पुण्यं येषां ते अतिवृषा-मुनयस्तेषामा--समन्तात् वसत्यन्तो बहिश्च 'कायते' यमायंते यम इवाचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा--'कायंति' अनयन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यथने आ-भृशं चायंति--चौर इवाचरन्ति यास्ता अतिवृषाचाः ६० । ___ 'दुगु० जुगुप्सनीया जुगुप्सां कत्तु योग्याः मुनीनां ६१ 'दुरु०' दुरुपचाराः दुष्टोपचारा-दुष्टोपचारान्वितवचनादिविस्तारो यासां तास्तथा ६२ अगंभीराः--गांभीर्यादिगुणरहिताः ६३ 'अवि.' अविश्वसनीया विश्रम्भं कत्तुं योग्या न ६४ 'अण.' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६५ दुःखरक्षिताः-कष्टेन रचणयोग्या यौवनावस्थायाम ६६ दुःखपालिता-दुःखेन पालयितु शक्याः बालावस्थायाम् ६७ अरतिकरा:-उद्वेगजनकाः ६८ कर्कशाः-इह परत्र च कर्कशदुः
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy