SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७२ बन सिद्धान्त दीपिका अयं पागमे द्विधा उक्त:-आगमतः, नोमागमतश्च'। बागमत:-जीवादिपदार्थजोऽपि तत्राग्नुपयुक्त: । नोबागमतस्त्रिधा-जागरीरः, भाविगरीरः, तद्व्यतिरिक्तश्च । ६. विवक्षितक्रियापरिणतो भावः । अयमपि आगम-नोआगमभेदाद दिधा नत्र उपाध्यायार्थजस्तदनुभवपरिणतश्च बागमतो भावोपाध्यायः । उपाध्यायानः अध्यापनक्रियात्रवृनश्च नोआगमतो भावोपाध्यायः। एष नामादित्रयं द्रव्याथिकनयम्य विषयः, भावश्च पर्यायाथिकस्य । १. अनुयोगदारनाम्नि सूत्रे । २. आगमो ज्ञानम, तदाधित्य-बागमतः । ३. आगमाभावमाश्रित्य नोशन्द आगमस्य सर्वथाभावे देशाभावे च । तत्र ज्ञातृभाविशरीरे सर्वथाऽभावः । अनुपयुक्तश्च यां क्रियां कुरुते, तस्यामागमस्याऽभावान देशाभावः । त्रियालक्षणे देश एव निषेधः । ४. यत्र जातृशरीरभाविशरीरयोः पूर्वोक्तं लक्षणं न घटते, तत् ताभ्यां व्यतिरिक्तम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy