SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ CHECRECRUCISHR ऽयम् ॥ यथाकथाचाण्णः ॥६।४।१००॥ देये कार्ये च । याथाकथाचम् तेन हस्ताद्यः ॥६।४। १०१ ॥ देये कार्ये च । हस्त्यम् ॥ शोभमाने ॥६।४।१०२ ॥ टान्तादिकण् । काणवेष्टकिकं मुखम् । असमर्थनसमासोऽप्यस्मिन् विषये भवति । कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टफिकम् ॥ कर्मवेषाधः ॥ ६।४।१०३॥ टान्ताच्छोभमाने । कर्मण्यम् । शौर्यम् । वेष्यो नटः । पूर्षवनसमासः । अकर्मण्यः । केचिषद्वेस्थाने वेशं पठन्ति । येश्या नर्तकी ॥ कालात्परिजय्यलभ्यकार्यसुकरे ॥६।४।१०४ ॥ टाम्तादिकण् । मासिको व्याधिः परः चान्द्रायणं प्रासादो वा । कालादिति किम् ? । चैत्रेण परिजय्यम् ॥ निवृत्ते ॥ ६।४।१०५॥ कालाहान्तादिकण् आह्निकम् ॥ भाविभूते ॥ ६।४ । १०६॥ कालार्थादिकम् । मासिक उत्सवः ॥ तस्मै भृताधीष्टे च ॥ ६।४।१०७ ॥ कालार्थादिकण । मासिकः कर्मकर उपाध्यायो वा ॥ षण्मासादययसि ण्येको ।। ६।४। १०८॥ कालार्थात्तेन निवृत्ते तं भाविनि भूते तस्मै भृताधीष्टे चेति विषये । पाण्मास्यः । षण्मासिकः। अवयसीति किम् ? । षण्मास्यः ॥ समाया ईनः ॥६।४।१०९ ॥ तेन निवृत्त इत्यादिपञ्चकविषये ईनः । समीनः ॥ राव्यहःसंवत्सराच द्विगोर्वा ॥६।४।११०॥ समान्तात्तेन निवृत्ते इत्यादिपश्चक विषये ईनः । द्विरात्रीणः । यहीनः । विसंवत्सरीणः । द्विसमीनः । पक्षे इकण् । द्वैरात्रिकः । द्वैयन्हिकः । यहिक इति तु दहशब्दात्समाहारद्विगोरिकणि । राज्यन्तादहरन्ताच परमपि समासान्तं बाधित्वानवकाशत्वादीन एव । तथा च समासान्तसंनियोगे उच्यमानो नादेशो न ॥ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि ॥ ७॥ ४ ॥ १९ ॥ संख्यार्थाधिकाभ्यां परस्य णिति तद्धिते स्वरेवादेः स्वरस्य रद्धिः । द्विकौडविकः । अधिककौडविकः । द्विषाष्टिकः । विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? वैशाणम् । द्वैकुलिजिकं । अनाम्नीति किम् !। पाश्चळोहितिकम् ।समिकः ॥ वर्षादश्च वा ॥६।४।१११ || कालवाचिनो द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषये ईनः । द्विवर्षः। द्विवर्षीणः ॥ संख्याधिकाभ्यां वर्षस्या AMORMANGALORICALCCASEX U AEESCOOLA ८७
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy