Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१६ सर्गः] हीरसौभाग्यम् ।
८१५ बहुन् लोकान् पान्ति आजीविकाभिः रक्षयन्ति पालयन्तीत्यनेकपाः। 'बन्धनस्थोऽपि मातङ्गः परेषां मरणक्षमः' इति सूक्तवचनात् । सन्तो हस्तिनश्च तेषां कदनं व्यापादनं मारणम् । 'निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्' इति हैम्याम् । धातनाभिधानानि ॥ इति चैत्यकंधरामृगेन्द्राः ॥
युगादिजिनमन्दिरे शिखरमम्बराडम्बरं
विडम्बयति चण्डरुक्किरणमण्डलं वैभवैः । पुनर्निजसपक्षतामिव समीहमानो जिनं
भजन्नमरभूधरो भुवनकामितखस्तरुम् ॥ १६ ॥ युगादिजिनः प्रथमतीर्थकरस्तस्य मन्दिर गृहं प्रासादस्तत्राम्बरे आकाशे आडम्बरः शोभातिशयो यस्य तादृशं शिखरं शृङ्गं वैभवैः सुषमाभिः कृत्वा चण्डरुचः सूर्यस्य किरणमण्डलं ज्योति:पुजं विडम्बयति धिक्करोति अनुकरोति वा । यदुक्तम्-'विकलयति कलाकुशलं हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ॥' इति चम्पूकथायां विडम्बनार्थः । 'पुण्डरीकातपत्रस्तं विकसत्कास. घामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥' इति रघौ । अनुकरणार्थोऽत्र । इत्यर्थद्वयमपि । उत्प्रेक्ष्यते--पुनर्द्वितीयवारमिन्द्रेण छिन्नपक्षत्वात् अपरवेलायां निजस्यात्मनः सपक्षतां पक्षयुक्तलम् । पूर्व सर्वेऽपि पर्वताः सपक्षा आसन् । ततः स्वेच्छयोडीयोडीय यंत्र तत्राप्यकाण्ड एवातर्किता आगत्य पतन्तः सन्तः पृथिवीमतीव व्याकुलीकुर्वन्ति स्म । ततः पृथिवी खोके पुरंदरपुरो गला मुत्करोति स्म । तदनु दम्भोलिपाणिना सादरं सस्नेहं पृष्टा सती लोचनयुगलगलवाष्पपयःप्लवा सगद्गदखरं कथंकथमपि कथयामास । यत् 'मध्यमलोके समग्रा अपि गिरयः सपक्षखाद्यथाकाममुत्पत्योत्पत्य खरुचितस्थाने निपतन्तो मामतिभारभङ्गुरगात्री कुर्वाणाः खेदखिनमनस्कां विदधते। तस्मादहं तदतिगरिमोद्गारिस्फारभारासासहितया पातालमूलं प्रवेक्ष्यामि।' इति वसुधावचनश्रवणानन्तरं संजातातिकोपेन पुरहूतेन खपाणिप्रज्वलज्जोतिर्खालाकरालदम्भोलिना कृत्वा सर्वेषामपि पर्वतानां पक्षाः क्षणाच्छेदिताः-इति पुराणोक्तिः श्रूयते। अथ पुनः पक्षाभ्यां सहितत्वं समीहमानो वाञ्छन् भुवनानां तात्स्थ्यात्तद्वयपदेशात्रिभुवनजनानां सुरासुरनराणां कामिते वाञ्छितप्रदाने खस्तरं कल्पवृक्षं तादृशं नाभेयं देवं भजन सेवमानः अमरभूधरो मेरुरिव ॥
अवेत्य जगदीहितं प्रददतं कदम्बाचलं
द्विधापि वसुधातलेऽखिलमहाभयालम्भिनम् । दरेण धरवैरिणः किमु भजन्ति यं भूधरा
यदल्पशिखरच्छलाल्पिततनूलतालम्बिनः ॥ १७ ॥
Loading... Page Navigation 1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980