Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 920
________________ १७ सर्गः] हीरसौमाग्यम् । ८५९ त्यर्थः । उत्प्रेक्ष्यते इति किं वितळ विचारयित्वेव । इति किम् । यदत्राम्भोधेर्जलधे रिराशेः पुत्री नन्दना लक्ष्मीः क्वास्ति कुत्र विद्यते निभाल्य सम्यनिरीक्ष्य तां समुद्रसुतां श्रियमहं गृहामि ॥ दुर्दैवयोगाजलधौ जज़म्भे तदा कुतश्चिज्जलदस्तमोवत् । चिखेल योषेव तडित्तदङ्के जगर्न मत्तेभ इवोत्कटं सः ॥ ३४ ॥ - तदा तस्मिन् सागरव्यवहारिणः वारिधिमध्यगमनसमये दुर्दैवयोगादमाग्योदयात् प्रभावाजलधौ पयोधेपरि गगनभागे जलदोऽतिप्रबलपयोधरः कुतश्चित्करमाञ्चन स्थानादागत्य जजृम्भे नभोमण्डले परितः प्रससार । किंवत् । तमोवत् ।यथान्धकारं कुतश्चिनिरिगह्वरादिभ्य आगत्य जृम्भति द्यावाभूम्योः प्रसरति । पुनस्तस्य जलदस्याङ्के उत्सङ्के। मध्ये इत्यर्थः । तडिद्विद्युच्चिखेल चिकीड चमत्कारं कुरुते स्म। केव । योषेव । यथा वाणिनी नायिका खनायकाङ्के वैलायति । पुनः स जलदो मत्तेभ इव । वारुणीयायिमदोद्धतीभूतनूतगन्धसिन्धुर इव उत्कटं कर्णकटुकं यथा स्यात्तथा भैरवंजगर्ज गर्जारवं चकार। ततोऽहिकान्तः परिवर्तवात इव प्रवृत्तः परितः पयोधौ । कपोतपोता इव तस्य पोता निपेतुरुत्पत्य नभस्यवस्तात् ॥ ३५ ॥ ततः प्रबलपयोधिपटलप्रसरणानन्तरं परिवर्तवातः कल्पान्तकालसंबन्धी समीरण इव । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च' इति है. म्याम् । अहिकान्तः प्रचण्डपवनः । 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः' इत्यपि • हैम्याम् । परितः समुद्रमध्ये सर्वत्र प्रवृत्तः प्रवर्तते स्म । प्रसरति स्मेत्यर्थः । ततः .. पवनप्रवृत्तेरनन्तरं तस्य सागरव्यवहारिणः पोता वहनानि नभसि उत्पत्य अत्युद्भटविः · कटप्रभञ्जनवंहिमरहःसंदोहोच्छालितानि गगनाङ्गणान्तरुडीयोडीय अधस्वात्पुनः पयो. धिमध्ये निपेतुः पतन्ति स्म । के इव। कपोतपोता इव । यथा पारावतपृथुका व्योमन्युहीयाधस्ताद्धरणीपीठे निपतन्ति ॥ रगत्तरङ्गावलिरम्बुराशेरालम्बमानाम्बरमम्बुपूरैः । राजी गिरीणामिव तुङ्गिमानमाविनती प्रादुरभूत्तदानीम् ॥ ३६ ॥ तदानी निस्खिलाम्बरमण्डलाखण्डाडम्बरितदुर्धरवारिधराविर्भवनादनुपरितः प्रवृत्तपरिवर्तपवमानसमानामानाकाण्डप्रकटीभवत्प्रचण्डपवनप्रसरणसमये अम्बुराशेः समुद्रस्य रगन्ती दशदिग्विभागेषु प्रचलन्ती तरङ्गाणां कल्लोलानामावलिः श्रेणिः प्रादुरमवत्प्रकटीभवति स । किं कुर्वाणा । अम्बुपूरैः पयःप्लवैः । जलभरैरित्यर्थः । कृत्वा अम्बरमाकाशमालम्बमाना आश्रयन्ती । प्रौढा पवनप्रोच्छलजलकल्लोलैजलधिव्योममण्डलावेकीभूताविव लक्ष्येते । किं कुर्वती तरगावलिः । गिरीणां राजिः पर्वतानां पङ्किरिव तुङ्गिमानमत्युचभावमाविभ्रती धारयन्ती ॥

Loading...

Page Navigation
1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980