Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्ग: हीरसौभाग्यम् ।
८७ इति विशेषप्रकारेण प्राकृतेभ्यस्तपोभ्योऽत्यभ्यधिकविषयां दुष्करतपोविशेषरूपां संले. 'खनां कृत्वा ॥
अम्भोजनामा इव ये त्रिलोक्याः सिषेविरे नीरधिनन्दनाभिः । भूता भविष्यन्ति वसन्ति सार्वास्ते मे शरण्याः शरणीभवन्तु ॥१२॥ ते सर्वे सास्तिीर्थकरा अशरणाः शरणा भवन्विति शरणीभवन्तु त्राणाय जायन्ताम् । कस्य । मे मम संसारभीरुः तस्य । किंभूताः । शरण्याः शरणागतवत्सलाः । पुनः किंभूताः। अतीतायामुत्सर्पिण्यां केवलज्ञानिप्रमुखाः अथ वा अस्यामेवावसर्पिण्यामत्र भर. तक्षेत्रे ऋषभदेवादिकाः पञ्चमारकापेक्षया चातुर्थारके पूर्वजातत्वादतीता एवोच्यन्ते । अनन्ताः संजाताः पुनर्ये भविष्यन्ति । अनांगतकाले पद्मनाभादिमा उत्पत्स्यन्ते पुनर्ये सन्ति सीमंधरखामिप्रमुखा इदानींतने काले विहरमाना विद्यन्ते । यत्तदोर्नित्याभिसंबन्धात्ते के।ये सार्वा अम्भोजनाभा नारायणा इव । 'यत्क्रमाश्चक्रिणो वा' इति जिनशतके बहुत्वम् । त्रिलोक्या जगत्रयस्य नीरधिनन्दनाभिलक्ष्मीभिः सिषेविरे सेविताः ॥
यैरन्तरे ध्यानधनंजयस्य प्रज्वाल्य दुःकर्ममलं विशुद्धः । असर्जि जाम्बूनदवन्निजात्मा ते सन्तु सिद्धाः शरणं शरण्याः॥१२॥ ते सिद्धा मुक्तात्मानो निर्वाणं प्राप्ताः सत्त्वाः शरणमर्थान्मम त्राणाः सन्तु भवन्तु संसारादक्षका भवन्तु । किंभूताः । शरण्याः शरणे साधवः । 'तत्र साधौ हिते च यः' इति यप्रत्ययः । ते के । यः सिद्धानं तदेव धनंजयो वह्निस्तस्यान्तरे मध्ये दुष्टानि दुरन्ताधिव्याधिदुर्गतिरूपविपाककारित्वादशुभानि नृशंसानि कर्माणि तान्येव मलं कि तं प्रज्वाल्य भस्मीकृत्य निजस्यात्मन आत्मा जीवो विशुद्धो निर्मल: कर्मरहितः असर्जि सृष्टः कृतः । किंवत् । जाम्बूनदवत् । यथा दृषदादेर्मलं कृशानुना प्रज्वाल्य सुवर्ण मुज्यते ॥ . वितन्वते ये भ्रमरा इवात्मवृत्तिं स्मरं नन्ति च शंभुवये ।
ते साधवः स्युः शरणं तपस्याधुरं धुरीणा इव धारयन्तः ॥ १२६ ॥
ते साधवः श्रमणाः। ममेति शेषः । शरणं स्युर्भवेयुः। किंभूताः । धुरीणा धौरेयकाः वृषभा इव । तपस्याधुरं दीक्षायाः सर्वात्मना समनं क्रियाकलापादिप्रकारकरणरूपधुर्वी धारयन्तः बिभ्रतः । ये साधवो भ्रमरा मधुकरा इव आत्मवृत्ति निजजीविकां माधुकरी वृत्ति वितन्वते कुर्वते । च पुनर्ये शंभुवदीश्वर इव जगद्विडम्बकं स्मरं नन्ति मदनं व्यापादयन्ति ॥
मज्जज्जनस्यास्ति करावलम्ब इवातिभीमे भववारिधौ यः । भूयात्स धर्मः शरणं सुधांशुः सुधामिवान्तः करुणां दधानः ॥ १२७ ॥ स धर्मः शरणं भवभीतस्य मम रक्षको भूयात् । किंभूतः । अन्तर्मध्ये करुणां सर्व
Loading... Page Navigation 1 ... 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980